________________
A
सुधावत् तद्रिं पीत्वा, हृष्टावुदयनात्मजौ । एकैकं तीर्थमुद्धर्तु, दधतुर्नियमान् पितुः॥५४९॥ तदर्थमथ विज्ञप्तो, भूभृद वाग्भटमचिवान् । कार्ये विश्वजनीनेऽस्मिन्, किं प्रष्टव्योऽस्मि धीनिधे!॥५५०॥ तीर्थः शत्रुजयश्चैत्य-मुद्धत्यं त्रिजगप्रभोः । भवानुद्धारकस्तत् किं, येनैतन्नानुमन्यते ॥५५॥ ततोऽतिसत्कृतो राज्ञा, गुर्वाशीर्भिश्च वर्धितः । महा वाग्भ
टस्तीर्थ, प्रति प्रास्थित भूपवत् ॥५५२॥ क्षिप्रं शत्रुजयं गत्वा,नत्वा चादिजिनेश्वरम् । दत्त्वा गुरूदरावासान, ससैन्योऽपि ४|| स तस्थिवान् ॥ ५५३ ॥ मेलयामास च छेकान,सूत्रधाराननेकशः। विश्वकर्माऽपि विज्ञानं, यत्पार्श्वेऽधिजिगासते ॥२५॥
द तत्र चैत्योद्धति श्रुत्वा,प्राप्ताः साधर्मिका घनाः। स्वश्रीव्ययेन पुण्यश्री-विभागममिलिप्सवः ॥५५५॥ तद्देश्यश्च वणिक् कोIsपि, मीमः षड्द्रम्मनीविकः । वहन् स्वमूर्ध्नि कुतुपं, कटकेऽभ्येत्य मंत्रिणः॥ ५५६ ॥ विक्रीय च घृतं सर्व, व्यवहारवि||शुद्धितः। रूपकेणाधिकं द्रम्म-मेकं छेकतयाऽर्जयत् ॥५५७॥ युग्मम् ॥द्रम्मान् सप्तापिनीव्यर्थ, ग्रंथौ बद्धास धार्मिकः।। कुसुमै रूपकक्रीतैः, श्रीनाभेयं तदाऽर्चयत् ॥५५८ ॥ इतस्ततः परिभ्राम्यन्, कटकालोककौतुकात् । भीमो गुरूदरद्वारमागाद् वाग्भटमंत्रिणः ॥५५९॥ दौवारिकर्मुहुदूरी-क्रियमाणोऽपि रंकवत् । सोऽन्तमत्रिणमद्राक्षीत्, सदस्थं दिव्यवैभवम्
॥५६० ॥ दध्यौ च पार्श्वलोकोऽस्य, शृंगारैर्दिविषद्गणः । मध्यस्थितः पुनरयं, लीलया नानायकः ॥५६१॥ अहो द मर्त्यतया तौल्य-मस्य मेऽपि गुणैः पुनःद्वयोरप्यंतरं रत्नो-पलयोरिव हा कियत् ॥५६२॥ सेव्यतेऽयं गुणवातै-वंशी-18
उद्धारार्थम्. २ तीर्थे, प्र. ३ ये चै० प्र. ४ तत् एतत् किं कार्य. ५स्तुतोऽनुमोदित-उत्साहित इति यावत्. ६ देवानां शिल्पी. ७ अध्येतुमिच्छति, ID वृतं. प्र. ९नीविः-मूलधनम्. १० घृताधारं चर्मपात्रं (कुडली). ११ सेवकैः, १२ ऽति, प्र. १३ खर्गनायकः,
%A9-%AA%ER