SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ कुमारपालच. ॥१८ ॥ SOCIALISTARHA भूतैरिवाऽनिशम् । स्थानाभावादिवान्यत्र, निषेव्येऽहं तु दूषणैः ॥ ५६३ ॥ श्रीयतेऽयं श्रियाऽश्रांतं, पुरुषोत्तमविभ्रमात् । तदीर्ण्ययेव श्रीयेऽह-मलक्ष्म्या पुरुषाधमः ॥ ५६४ ॥ स्वकीर्तिस्पर्धयेवायं, मंत्री विश्वोदरंभरी । अहं तु हतको नास्मि, स्वनिर्वाहेऽपि शक्तिमान् ॥ ५६५ ॥ महांतोऽपि स्तुवंत्येनं, दानमानवशीकृताः । दारिद्योपद्रवोद्विग्ना, स्तौति मां मत्मि-13 याऽपि न ॥५६६॥ एतादृशं महातीर्थ-मप्युद्धर्तुमयं क्षमः । न कायमानैमप्यस्मि,नवीकर्तुमहं सहः ॥५६७॥ अयमेव ततो मंत्री, मन्ये पुण्ये निदर्शनम् । ईदृग्लीलायितं यस्य, चक्रवर्तिविजित्वरम् ॥५६८ ॥ इति ध्यानपरो भीमो, द्वाःस्थेन गर्लहस्तितः कथंचिन्मंत्रिणा वीक्ष्य,समाकार्यत तत्क्षणम् ॥५६९॥ प्रणिपत्य पुरस्तिष्ठन् , स स्वात्मीय मि(इ)वादरात् । प्रश्नितस्तेन कोऽसीति, स्ववृत्तं प्राक्तनं जगौ ॥५७०॥ धन्यस्त्वं निधनोऽप्येवं, यो जिनेंद्रमपूजयत् । धर्मबंधुस्त्वमसि मे, ततः साधर्मिकत्वतः॥५७१॥ सभाऽध्यक्षमिति स्तुत्वा, भीत्याऽनुपविशन्नपि । स स्वासने बलेनैव, वाग्भटेन न्यवेश्यत ॥५७२॥ स दिव्यवसनामात्य-संगतो मलिनांशुकः। दीप्रमाणिक्यनेदिष्ठ-श्यामाश्मसमतामधात्॥ ५७३ ॥ भीमोऽध्यासीद् दरिद्रोऽपि, मानितोऽहमनेन यत् । तन्नूनं जिननाथार्चा-पुण्यतेजो विज़ुभते ॥५७४॥ स्थूललक्षाः क्षणे तस्मि-नेत्य साधमिका मुदा । इति व्याजहिरे मंत्रि-राजराजंतमंजसा ॥५७५॥ प्रभविष्णुस्त्वमेकोऽपि, तीर्थोद्धारेऽसि धीसख ! बंधूनिव तथाऽप्यस्मान्, पुण्येऽस्मिन् योक्तुमर्हसि ॥ ५७६ ॥ पित्रादयोऽपि बंच्यते, कदाचित् क्वापि धार्मिकैः। न तु साधर्मिका भरिः, प्र. २ नष्टप्रायः. ३ तीर्थमिति संबध्धते. ४ अपसारणार्थ गले-कंठे अर्पितः-ज्यस्तः हस्तः-लहस्तः स संजातोऽस्य " तदस्य संजातं तारकादिभ्य इतच्" इति गलहस्तितः-जातगलहस्त-इत्यर्थः. ५ घृतविक्रयलाभपूजादि, ६ शीघ्रं. ७ प्रभावशीलः-समर्थः. MEROLAGANA ॥१८॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy