Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 402
________________ कुमारपालच० सर्ग.८ ॥१७६॥ यया देवश्रिया पुरा । त्र्यहं बुभुक्षितो मार्गे, करंभ भोजितो नृपः॥ ४५१॥ कृतज्ञत्वेन तत्पुण्य-वृद्धये स्वार्थसिद्धये। स करंभवसत्याख्यं, विहारं निरमापयत् ॥ ४५२॥राजर्षिरन्यदा प्राप्त-श्चैत्यं वाग्भटकारितम् । जिनाधीशान् नमस्कर्तु, तिरस्कर्तुं च किल्विषम् ॥ ४५३ ॥ तत्रायाति स्म नेपाल-नृपप्रहितमद्भुतम् । प्राक्तनैः कथितं माना-दंगुलान्येकविंशतिम् ॥ ४५४ ॥ बिंबं श्रीपार्श्वनाथस्य, चंद्रकांतमणिमयम् । बाह्याभ्यंतरसंताप-नाशकं दर्शनादपि ॥ ४५५॥ युग्मम् ॥ तदिवं चंद्रबिंबाभ, पश्यतो नृपतेम॒हुः । अमोदिषातामुचितं, कुमुदे इव लोचने ॥ ४५६ ॥ तां मूर्ति स्वकरे कृत्वा, भूपो वाग्भटमभ्यधात् ॥ देहि मह्यमिदं चैत्यं, यथैतों स्थापयाम्यहम् ॥४५७ ॥ हृष्टो व्यजिज्ञपत् सोऽपि, प्रसादोऽयं महान् मयि । श्रीकुमारविहारोऽस्तु, चैत्यमेतदतःपरम् ॥ ४५८ ॥ उज्ज्वलीकार्य तद् बिंब, पटुवैकटिकवजैः। |स्वचित्त इव तत्रैव, चैत्ये भूभृदतिष्ठिपत् ॥ ४५९ ॥ चैत्यस्य शंकनाशेव, कृते छिद्रेऽतिपुष्कले। तस्य बिंबस्य संपन्नः, पूर्णदुकरसंगमः॥४६०॥श्रवति स्म तेतो बिंबा-चंद्रबिंबादिवोच्चकैः। सुधारसः समस्ताधि-व्याधिध्वंसनिबंधनम् ॥ ४६१ ॥ तेन दिव्यौषधेनेव, दोषाः सर्वेऽपि चाक्षुषाः । तापाश्च विविधाः सद्यः, शांतिं यांति स्म देहिनाम् ॥४६२॥ चिकारयिषितं पूर्व-मोराजपराजये। चतुर्विशतिहस्तोच्चं, चैत्यं तारंगभूधरे ॥४६३ ॥ विधाप्याजितनाथस्य, बिंबमेकशतांगुलम् । नृपो निवेशयामास, मूर्त धर्ममिवात्मनः॥ ४६४॥ युग्मम् ॥ स्तंभतीर्थे प्रभोर्हेम-सूरेयंत्राभवद् १दिनत्रयम्. २ अकारयत्. ३ पापम्. ४ पूर्वपुरुषैः. ५ मूर्तिम्. ६ झवेरी इति लोके. ७ चालनीय जालिका-शुकनाशा. ८ च-प्र. ९चंद्रकिरणसंगमात्. १० कारयितुम् इष्ट-वांच्छितम्. ॥१७६॥

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494