Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
२ अध्यायः]
काव्यालंकारः।
रचयेदिति । तमेव शब्दं विरचयेत् । सकलैर्यथोदितैर्यथाभिहितैः पदगुणैरन्यूनादिकैः साम्ये समानत्वे सत्यपि विद्यमानेऽप्यभिधानेषु । नामसु मध्ये रचनायाः शब्दसंदर्भरूपायाश्चारुत्वं सौन्दर्य करोति ॥ किमिति चारुत्वापादकं शब्दं रचयेदित्याह
रचनाचारुत्वे खलु शब्दगुणः संनिवेशचारुत्वम् ।
तर्वाल्युर्वेवर्षे तरुपतिरसंकटैव मुने ॥ १० ॥ रचनेति । खलुर्यस्मादर्थे । यतो रचनाचारुत्वे गुम्फसौन्दर्ये सति संनिवेशः शब्दाना संहिताख्यं नैरन्तर्योच्चारणं तस्य चारुत्वलक्षणो यः शब्दगुणः स भवतीति । तत्रोदाहरणं यथा-तरूणामाली पतिरुयैव महत्येव हे ऋषे मुने । एतदचारुरचनं वाक्यम् । एतत्समानार्थ चारुरचनं त्विदम् । यथा-तरुपङ्क्तिरसंकटैव मुने । अत एवंविधमेव वाक्यं प्रयोज्यम्, न त्वाद्यसममिति ॥ वाक्यलक्षणमभिधाय तस्य भेदप्रदर्शनार्थमाह
वाक्यं भवति द्वेधा गद्यं छन्दोगतं च भूयोऽपि ।
भाषाभेदनिमित्तः षोढा भेदोऽस्य संभवति ॥ ११ ॥ वाक्यमिति । वाक्यं च द्विविधं भवति । कथम् । एकं गद्यमुत्कलम् अन्यच्छन्दोगतं छन्दोनिवद्धम् । भूयस्तथापि भाषाभेदात्षोढा । भेदो वाक्यस्य संभवतीति । षोढेत्यनेन यदुक्तं कैश्चिद्यथा-'प्राकृतं संस्कृतं चैतदपभ्रंश इति त्रिधा' इत्येतनिरस्तं भवति ॥ कास्ता भाषा इत्याह
प्राकृतसंस्कृतमागधपिशाचभाषाश्च सूरसेनी च ।
षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः ॥ १२ ॥ प्राकृतेति । सकलजगज्जन्तूनां व्याकरणादिभिरनाहितसंस्कारः सहजो वचनव्यापारः प्रकृतिः । तत्र भवं सैव वा प्राकृतम् । 'आरिसवयणे सिद्धं देवाणं अद्धमागहा बाणी' इत्यादि वचनाद्वा प्राक्पूर्व कृतं प्राकृतं बालमहिलादिसुबोधं सकलभाषानिबन्धनभूतं वचनमुच्यते । मेघनिर्मुक्तजलमिवैकखरूपं तदेव च देशविशेषात्संस्कारकरणाच समासादितविशेषं सत्संस्कृतायुत्तरविभेदानाप्नोति । अत एव शास्त्रकृता प्राकृतमादौ निर्दिष्टं तदनु संस्कृतादीनि । पाणिन्यादिव्याकरणोदितशब्दलक्षणेन संस्करणात्संस्कृतमुच्यते । तथा प्राकृतभाषैव किंचिद्विशेषलक्षणान्मागधिकाभण्यते । तच्चेदं यथारसयोलशौ मागधिकायाम् । रेफस्य लकारो दन्त्यसकारस्य तालव्यशकारः । यथासुरा शुला, सरसी शलशी इत्यादि । तथा एत्वमकारस्य सौ पुंसि । यथा-एसो पुरिसो, एशे पुलिशे इत्यादि । पुंस्येवैत्वम् । तेन तं शलिलं । तथा अहंवयमोहंगे आदेशः । यथा-हगे संपत्ते, हगे संपत्ता । तथा जय्ययोर्यकारोभवति । यथा-व्याणदि

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 188