Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१३६
काव्यमाला 1
गम्यते । कीदृशः । असंभवत्तद्विशेषण इति । असंभवन्ति तस्य प्रस्तुतार्थंस्य संबन्धीनि विशेषणानि यस्य स तथोक्तः । तथा सुप्रसिद्धः ख्यात इति ॥
उदाहरणमाह---
S
परिहृतभुजंगसङ्गः समनयनो न कुरुषे वृषं चाधः । नन्वन्य एव दृष्टस्त्वमत्र परमेश्वरो जगति ॥ १७ ॥
परिहृतेति । अत्र प्रकृतान्नृपलक्षणादर्थादन्योऽर्थो महादेवलक्षणोऽसंभवद्विशेषणः प्रसिद्ध गम्यते । महादेवो हि विद्यमानवासुकिसङ्गस्त्रिनयनो वृषवाहनश्च । राजा तु दूरीकृतविटः समदृष्टिः पूजितधर्मश्च । अस्य चालंकारस्यान्यैर्व्यतिरेक इति नाम कृतम् । अत्र तु न व्यतिरेकरूपेण साम्यं प्रतिपिपादयिषितम् । अन्यत्वमेव विशेषणान्तरयुक्तमिति । रूपकताशङ्काप्यत्र न कार्या । साम्यस्य स्वयमेवाप्रकृतत्वादिति ॥
अथावयवश्लेषः—
यत्रावयवमुखस्थितसमुदायविशेषणं प्रधानार्थम् ।
पुष्यन्गम्येतान्यः सोऽयं स्यादवयवश्लेषः ॥ १८ ॥
यत्रेति । यत्र प्रधानार्थं पुष्यन्प्रकृतार्थपोषं कुर्वाणोऽन्योऽर्थो गम्यते सोऽवयवश्लेषः। कीदृशं प्रधानार्थम् । अवयवमुखेनावयवद्वारेण स्थितानि कृतानि समुदायस्य विशेषणानि यत्र तत्तथोक्तम् ॥
उदाहरणम्
भुजयुगले बलभद्रः सकलजगल्लङ्घने तथा बलिजित् । अक्रूरो हृदयेऽसौ राजाभूदर्जुनो यशसि ॥
१९ ॥
भुजयुगल इति । स राजा भुजयुगले बलेन हेतुना भद्रः श्रेष्ठः । तथा सकलस्य जगतो लङ्घने आक्रमणे कर्तव्ये बलिनः शक्तानपि जयत्यभिभवतीति बलिजित् । तथा हृदये मनस्यक्रूरो मृदुः । यशसि चार्जुनः शुक्लः । अत्रैतानि विशेषणान्यवयवद्वारेण समुदायस्य स्थितानि । यस्मान्नात्र बलभद्रत्वादिकं भुजादीनाम् । अपि तु राजैव यदा भुजयुगले बलेन भद्रस्तदा स एव बलभद्र इत्युच्यते । तथा सकलजगलङ्घने बालजयनाद्वालेजित् । एवं हृदयस्या क्रूरत्वात्स एवाक्रूरः । यशसोऽर्जुनत्वात्स एवार्जुन इति । एवं प्रधानार्थं पोषयन्नयमन्योऽर्थोऽवगम्यते । यथा - बलभद्रो हलधरः । बलि जिद्वासुदेवः । अक्रूरो वृष्णिविशेषः । अर्जुनः पाण्डवः । एष एव चात्र प्रधानार्थपोषो यदन्येषां यानि नामानि तान्येवास्यान्वर्थेन प्रशंसाकारीणीति ॥
अथ तत्त्वश्लेषः—
यस्मिन्वाक्येन तथा प्रक्रान्तस्य प्रसाधयत्तत्त्वम् । गम्येतान्यद्वाच्यं तत्त्वश्लेषः स विज्ञेयः ॥ २० ॥

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188