Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 140
________________ १० अध्यायः ] काव्यालंकारः । मुक्ता साहसिकेन येन सहसा राज्ञां पुरः पश्यतां सा मेदिन्यपरैः परं परिहृता सर्वैरगम्येति या ॥ १३॥ नो इति । अत्र निन्दा तावत् - या सर्वैरेव लोकैरगम्यत्वात्परिहृता सा मेदिनी शिल्पिविशेषनारी येन साहसिकेन राज्ञां पुरतः सहसैव भुक्ता । तेन किं कृतम् । न परलोकाद्भीतम्, न खजनो गणितः, मर्यादा च लङ्घिता, गोत्रस्थितिर्मुक्तेति । अतोऽपि निन्दायाः प्रासङ्गिकी स्तुतिरेव गम्यते । यथा — सा मेदिनी भूर्येन साहसिकेन राज्ञां पुरः पश्यतां सहसा भुक्तात्मवशीकृता । या सर्वैरेव राजभिर्दुर्गमत्वाद्दूरं परिहृता । तेन किं कृतम् । परलोकतः शत्रुलोकान्नो भीतम् । तथातिबलवत्त्वादात्मीयजनोऽपि साहाय्येनापेक्षितः । तथा मर्यादा स्वदेशसीमा लङ्घिता । तथा गोत्राः पर्वतास्तेषु स्थितिश्च मुक्ता दुर्ग मुक्तमित्यर्थः ॥ १३५ अथोक्तिश्लेषः— यत्र विवक्षितमर्थं पुष्यन्ती लौकिकी प्रसिद्धोक्तिः । गम्येतान्या तस्मादुक्तिश्लेषः स विज्ञेयः ॥ १४ ॥ यत्रेति । यत्र तस्माद्विवक्षितार्थादन्या लोकप्रसिद्धोतिर्वचनं गम्यते स उक्तिश्लेषः । का तर्ह्यस्यालंक्रियेत्याह - विवक्षितमर्थ पुष्यन्ती । एतदुक्तं भवति — प्रकृतोऽर्थो रम्यो भवतु, मा वा भूत्, लौकिकी चेदुक्तिर्गम्यते तयैव तस्य पोषः क्रियत इति ॥ उदाहरणमाह कलावतः संभृतमण्डलस्य यया हसन्त्यैव हृताशु लक्ष्मीः नृणामपाङ्गेन कृतश्च कामस्तस्याः करस्था ननु नालिकश्रीः ॥ १५ ॥ कलावत इति । कस्याश्चिद्रूपवर्णनं क्रियते – कलावतश्चन्द्रस्य पूर्णबिम्बस्य यया हसन्त्यैवाशु शीघ्रं लक्ष्मीः शोभा हृताभिभूता । नृणां चापाङ्गेन कटाक्षेण कामः कृतः तरखा नालिकश्रीः पद्मशोभा करस्थैव । यया मुखेनाखण्डः शशी जितस्तया हस्तशोभ्रमाः पद्ममपि नूनं जीयेतेत्यर्थ इति । एषोऽत्र विवक्षितोऽर्थः । एतस्यैव परिपोषं कुर्वाणान्या लौकिकी प्रसिद्धोतिर्गम्यते । यथा-यया नर्तक्या कलावतो विदग्धस्य संभृतमण्डलस्य ससहायवृन्दस्य हसन्यैवाक्लेशेनैवाशु - लक्ष्मीर्हता वनं भक्षितम् । नृणां चापाङ्गेन हेल्यैव कामः कृतः । तस्या नालिकश्रीर्मुग्धजन संपत्करस्थितैवेति । एष एव चात्र पूर्वार्थपोषो यलोकप्रसिद्ध्योक्त्यवगम इति ॥ अथासंभवश्लेषः गम्येत प्रक्रान्तादसंभवत्तद्विशेषणोऽन्योऽर्थः । वाक्येन सुप्रसिद्धः स ज्ञेयोऽसंभव श्लेषः ॥ १६ ॥ गम्येतेति । सोऽसंभवश्छेषो ज्ञेयः यत्र वाक्येन प्रक्रान्तादर्थादन्योऽप्रस्तुतोऽर्थो

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188