Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१२ अध्यायः ]
काव्यालंकारः ।
१४९
अत्र ह्येकत्र विधिरपरत्र निषेधः । यथा शमीतरुमभिर्दहत्येवं त्वां मन्युः कथं न दहतीति । सत्यम् । प्रथममौपम्ये विहिते पश्चादुपमेय प्रतिषेधे न किंचिदनुपपन्नम् । केचित्तु व्यतिरेकोऽयमित्याहुः ॥
अथ सर्वमेव शास्त्रोक्तमुपसंहरन्नाह—
शब्दार्थयोरिति निरूप्य विभक्तरूपा - न्दोषान्गुणांश्च निपुणो विसृजन्नसारम् । सारं समाहितमनाः परमाददानः
कुर्वीत काव्यमविनाशि यशोऽधिगन्तुम् ॥ ३६ ॥
2
शब्दार्थयोरिति । इति पूर्वोक्तेन युक्तिमता प्रकारेण शब्दार्थयोर्दोषान्गुणांश्च निपुणः प्रवीणः कविर्निरूप्य पर्यालोच्य । किंभूतान् । विभक्तरूपान्विभागेन स्थितरूपान् । शब्दस्य हि वक्रोक्त्यादयः पञ्च गुणाः । दोषास्त्वसमर्थादयः षट् । अर्थस्य पुनर्गुणा वास्तवादयश्चत्वारः । दोषास्त्वपहेतुत्वादयो नव । ततश्चासारं दोषान्विसृजन् परमुत्कृष्टं सारमलंकारानाददानो गृह्णन् । किंभूतः सन् । समाहितं सावधानं मनो यस्य स तथाविधः ॥ अनवधाने हि महाकवीनामपि स्खलितं भवति । किमर्थं पुनरेवं कुर्वीतेत्याह- अविनाश्यविनश्वरं यशः प्राप्तुमिति । अत्र च वास्तवादीनां चतुर्णामपि ये सहोक्त्यादयः प्रभेदा उक्तास्ते बाहुल्यतो न पुनरेतावन्त एव । उक्तं च 'न हुघटु इताणअवही नयने दीसन्ति कहबि पुणरुता । जेवि सनापियआणं अत्था वा सुकइवाणीए ततो यावन्तो हृदयावर्जका अर्थप्रकारास्तावन्तोऽलंकाराः । तेनेत्याद्यपि सिद्धं भवति यथा - क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं परानतिपरैस्तैस्तैः फलैर्वञ्चितम् ' ॥
इति श्रीरुद्रकृते काव्यालंकारे नमिसाधुविरचित टिप्पणसमेत एकादशोऽध्यायः समाप्तः ।
द्वादशोऽध्यायः
ननु काव्यकरणे कवेः पूर्वमेव फलमुक्तम्, श्रोतॄणां तु किं फलमित्याहननु काव्येन क्रियते सरसानामवगमश्चतुर्वर्गे ।
लघु मृदु च नीरसेभ्यस्ते हि त्रस्यन्ति शास्त्रेभ्यः ॥ १ ॥
नन्विति । ननुशब्दः पृष्टप्रतिवचने । काव्येन हेतुना चतुर्वर्गे धर्मार्थकाममोक्षलक्षणेऽवगमोऽवबोधः क्रियते । ननु तत्र धर्मादिशास्त्राण्येव हेतुरस्ति, किं काव्येवेत्याहलघु मृदु चेति क्रियाविशेषणम् । शीघ्रं कोमलोपायं च यथा भवतीत्यर्थः । तथापि धर्मादिसारसंग्रहशास्त्रेभ्यो लघु मृदु च भविष्यतीत्याह - सरसानां शृङ्गारादिप्रियाणाम् ।

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188