Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१५२
काव्यमाला। एवमिति । खण्डयतीति । वक्तीति । कृतेति । गतार्थम् ॥ अथ तस्य नर्मसचिवः क्रीडासहायो भवति, तस्य चाष्टौ गुणाः । तानाह
भक्तः संवृतमन्त्रो नर्मणि निपुणः शुचिः पटुर्वाग्मी ।
चित्तज्ञः प्रतिभावांस्तस्य भवेन्नर्मसचिवस्तु ॥ १३ ॥ भक्त इति । गतार्थार्या ॥ अथ तस्यैव भेदानाह
त्रिविधः स पीठमर्दः प्रथमोऽथ विटो विदूषकस्तदनु । नायकगुणयुक्तोऽथ च तदनुचरः पीठमर्दोऽत्र ॥ १४ ॥ विट एकदेशविद्यो विदूषकः क्रीडनीयकप्रायः ।
निजगुणयुक्तो मूल् हासकराकारवेषवचाः ॥ १५ ॥ त्रिविध इति । विट इति । गतार्थमार्याद्वयम् ॥ अथ नायिकानां खरूपं भेदान्प्रभेदांश्च भेदप्रभेदखरूपं चाह
आत्मान्यसर्वसत्तास्तिस्रो लज्जान्विता यथोक्तगुणाः । सचिवगुणान्वितसख्यस्तस्य स्युर्नायिकाश्चेमाः ॥ १६ ॥ शुचिपौराचाररता चरित्रशरणार्जवक्षमायुक्ता । आत्मीया तु त्रेधा मुग्धा मध्या प्रगल्भा च ॥ १७ ॥ मुग्धा तत्र नवोढा नवयौवनजनितमन्मथोत्साहा । रतिनैपुणानभिज्ञा साध्वसपिहितानुरागा च ॥ १८ ॥ तल्पे परिवृत्यास्ते सकम्पमालिङ्गनेऽङ्गमपहरति । वदनं च चुम्बने सा पृष्टा बहुशोऽस्फुटं वक्ति ॥ १९ ॥ अन्यां निषेवमाणे सा कुप्यति नायके ततस्तस्य । रोदिति केवलमग्रे मृदुनोपायेन तुष्यति च ॥ २०॥ , आरूढयौवनभरा मध्याविर्भूतमन्मथोत्साहा । उद्भिन्नप्रागल्भ्या किंचिद्धृतसुरतचातुर्या ॥ २१ ॥ व्याप्रियते सायस्ता सुरते विशतीव नायिकाङ्गेषु । सुरतान्ते सानन्दा निमीलिताक्षी विमुह्यति च ॥ २२ ॥ कुप्यति तत्र सदोषे वक्रोक्त्या प्रतिभिनत्ति तं धीरा । परुषवचोभिरधीरा मध्या सास्त्रैरुपालम्भैः ॥ २३ ॥

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188