Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 159
________________ १५४ काव्यमाला। उद्भूतानन्दभरा प्रस्तुतजघनस्थलार्द्रवसना च । निःष्पन्दतारनयना भवति तदालोकनादेव ॥ ३७ ॥ कन्या पुनरभियुङ्क्ते न खयमेनं गतापि दुरवस्थाम् । सुस्निग्धा तदवस्थां सखी तु तस्मै निवेदयति ॥ ३८ ॥ सर्वाङ्गना तु वेश्या सम्यगसौ लिप्सते धनं कामात् । निर्गुणगुणिनोस्तस्या न द्वेष्यो न प्रियः कश्चित् ॥ ३९ ॥ गम्यं निरूप्य सा स्फुटमनुरक्तवाभियुज्य रञ्जयति । आकृष्टसकलसारं क्रमेण निष्कासयत्येनम् ॥ ४०॥ आत्मेत्याद्यार्यापञ्चविंशतिः सुगमा न वरम् । आत्मीया परकीया वेश्या चेति मूलभेदत्रयम् । आत्मीया च, मुग्धा मध्या प्रगल्भा चेति पुनस्त्रेधा । पुनश्च मध्याप्रगल्भयोधीराधीरा मध्या चेति प्रत्येकं भेदत्रयम् । पुनश्च ज्येष्ठाकनिष्ठात्वेन मध्याप्रगल्भयोर्भदद्वयम् । मुग्धा त्वेकभेदैव । काव्येषु तथा प्रसिद्धेः । अक्षतयोनित्वात्पुनर्विवाहिता पुनर्भूः । परकीया, कन्या परिणीता चेति द्विभेदा । वेश्या त्वेकरूपैवेति । तल्लक्षणं च स्वयं योजनीयमिति ॥ [ता एवाधीनपतिर्वासकसजाभिसारिकोका च । अभिसंधिता प्रगल्भा प्रोषितपतिखण्डिते चाष्टौ ॥ यस्याः सुरतविलासैराकृष्टमनाः पतिः स्थितः पार्थे । विविधक्रीडासक्ता साधीनपतिर्भवेत्तत्र ॥ निश्चितदयितागमना सज्जितनिजगेहदेहशयनीया । ज्ञेया वासकसज्जा प्रियप्रतीक्षेक्षितद्वारा ॥ अभिसारिकेति सेयं लज्जाभयलाघवाननालोच्य । अभिसरति प्राणेशं मदनेन मदेन चाकृष्टा ॥ नोपगतः प्राणेशो गुरुणा कार्येण विनितागमनः । यस्याः किं तु स्यादित्याकुलचित्तेत्यसावुत्का ।। अनुनयकोपं कृत्वा प्रसाद्यमानापि न प्रसन्नेति । यस्या रुषेव दयितो गच्छत्यभिसंधिता सेयम् ॥ यस्या जीवितनाथः संकेतकमात्मनैव दत्त्वापि । नायात्युपागतायां तस्यामिति विप्रलब्धेयम् ॥

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188