Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 143
________________ १३८ काव्यमाला | एषामिति । एषां चतुर्णां वास्तवौपम्यातिशयश्लेषाणां संकीर्णाना मिश्राणां मेदाः स्युभवन्ति । कियन्त इत्याह-- अगणिताः बाहुल्यपरमेतद्वचनम् । संख्या तु विद्यते । एषां त्विति तुरवधारणे । तेषामेव नान्यदलंकारजातमस्तीत्यर्थः । किं तेषां भेदानां नामेत्याह - तन्नामान इति । येषामलंकाराणां मिश्रभावस्त एव मिलितास्तेषां नामेत्यर्थः । यदि सहोतेः समुच्चयस्य च संकरस्तदा सहोक्तिसमुच्चय इति नाम । उत सहोर्व्यतिरेकस्य च तदा सहोक्तिव्यतिरेक इति नाम । एवमन्यत्रापि दृश्यम् । किं तेषां तर्हि लक्षणमित्याह - तेषामित्यादि । तेषां संकरभेदानां लक्षणमंशेषु भागेषु संयोज्यम् । यस्यालंकारस्य र्योऽशस्तदीयमेव तंत्र लक्षणमित्यर्थः ॥ अथ संकरस्यैव भेदानाह योगवशादेतेषां तिलतण्डुलवच्च दुग्धजलवच्च । व्यक्ताव्यक्तांशत्वात्संकर उत्पद्यते द्वेधा ॥ २५ ॥ योगवशादिति । एतेषां वास्तवादीनां संकरो व्यक्ताव्यक्तशित्वाद्धेतोर्द्वधा द्विप्रकारो भवति । व्यक्ताव्यक्तांशत्वमपि कुत इत्याह-योगवशात् । तथाविधसंबन्धवशादित्यर्थः । केषां यथा स स्यादित्याह — तिलतण्डुलवदित्यादि । तिलतण्डुलानां यथा व्यक्तांशः संकरः, दुग्धजलयोश्चाव्यक्तांशस्तद्वदेतेषामपीत्यर्थः ॥ अत्र हि दिप्रात्रप्रदर्शनार्थमाह अभियुज्य लोलनयना साध्वसजनितोरुवेपथुखेदा । अबलेव वैरिसेना नृप जन्ये भज्यते भवता ॥ २६॥ अभियुज्येति । त्वया सेनाभियुज्याक्रम्य भज्यते भङ्गं नीयते । कीदृशी । भयवशालोलनयना चञ्चलाक्षी । तथा साध्वसेन भयेन जनित उरुर्महान्वेपथुः कम्पः स्वेदश्च यस्याः । अत्राबलेव सेनेति । यथा येन केनचिद्वनिता भज्यते सेव्यते तेनाभियुज्याभिसत्यादौ ततो भज्यते । तथा सापि प्रथमसमागमवशाच्चञ्चलनेत्रा भवति । तस्या अपि साध्वसेनोर्वोर्वेपथुस्वेदौ भवत इति । इहाबलेवेत्येष उपमाविभागः । अभियुज्येत्यादिकस्तु श्लेषविभागः । तयोर्लक्षणं स्वधिया योज्यम् । एतौ तिलतण्डुलवत्प्रकटौ ॥ तथान्यदप्यत्रैवाह— सन्नारीभरणो भवानपि न किं किं नाधिरूढो वृषं किं वा नो भवता निकामविषमा दग्धाः पुरो विद्विषाम् । इत्थं द्वौ परमेश्वराविह शिवस्त्वं चैकरूपस्थिती तत्कि लोकविभो न जातु कुरुषे सङ्ग भुजंगैः सह ॥ २७ ॥ 1 सन्नारीति । हे लोकविभो राजन्, इत्थमुक्तप्रकारेण त्वं हरश्च परमेश्वरौ । यस्मादेकरूपस्थिती तुल्यस्वभावव्यवहारौ । तत्कदाचिदपि भुजगैः सह सङ्गं न कुरुषे । तदेव

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188