Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 38
________________ ३ अध्यायः ] एतदाह काव्यालंकारः । सुमतिरिमानि त्रीण्यपि पादावृत्तिक्रमेण दशकानि । यमकानां जानीयात्तदुदाहरणानि तद्वच्च ॥ ४९ ॥ सुमतिरिति । एतानि यमकानां त्रीणि दशकानि प्राज्ञः पादावृत्तिक्रमेण मुखसंदशादिसंज्ञाभिर्जानीयात् । तदुदाहरणान्यपि तद्वदेव तेनैव प्रकारेण । सर्वं चैतद्विधा विभकपाद इव यमकजातं ज्ञेयम् । केवलं तृतीयभागकृतो विशेषः ॥ तदेवाह— अन्तादिकमिव षोढा विभिन्नमेतत्करोति तावन्ति । यमकान्याद्यन्तकवत्तथापरामर्घपरिवृत्तिम् ॥ ५० ॥ ३३ अन्तादिकमिति । यथान्तादिकमाद्यन्तकं च पूर्वत्र षोढा भिन्नं सत्प्रत्येकं षड्यमकानि जनितवत्तथेदमपि । तथापरामन्यामर्धपरिवृत्तिं द्वेधाविभक्तपादवज्जनयति । तथाशब्दस्योभयत्र योगः । इति त्रयोदश यमकानि ॥ एषामुदाहरणानि कानीत्याह तद्वदुदाहरणान्यपि मन्तव्यानि त्रयोदशैतेषाम् । कृत्वार्धशश्च भागानिहापि सबै तथा रचयेत् ॥ ५१ ॥ तद्वदिति । उदाहरणान्यपि तद्वदेव त्रयोदश ज्ञेयानि । उपलक्षणं चैतत् । पादसमुद्र-कवदिहापि पञ्चदशानां भेदानां संभवात्केवलमिह भागत्रयस्य सादृश्यम् । तत्र तु द्वयस्य पुनरपि भेदानाह—कृत्वार्धशश्वेत्यादि । यथा पूर्वत्रार्घार्धानि कृत्वा वऋशिखामालामध्याद्यन्तकाश्चीयमकानि कृतान्येवमिहापि कर्तव्यान्युदाहरणानि च देयानीति ॥ भूयो भेदान्तराण्याह स्थानाभिधानभाञ्जि त्रीण्यन्यानीति सन्ति यमकानि । आदिमध्येऽन्ते वा मध्योऽन्ते तत्र परिवृत्तः ॥ ५२ ॥ तदुदाहरणत्रयं क्रमादाह स्थानेति । त्रिधा विभक्ते पादेऽन्यानि त्रीणि वक्ष्यमाणानि यमकानि सन्ति । किंनामधेयानीत्याह-स्थानाभिधानभाजीति । स्थानकृतमभिधानं भजन्ते यानि । कथमित्याह — आदिभागे मध्यभागेन यमकिते आदिमध्ययमकम् । आदिभागेऽन्त्येन चेत्तदाद्यन्तयमकम् । मध्यभागेऽन्त्येन यदि तदा मध्यान्तयमकम् ॥ स रणे सरणेन नृपो बलितावलितारिजनः । पदमाप दमात्खमतेरुचितं रुचितं च निजम् ॥ ५३ ॥ स इति । स कश्चिन्नृपो रणे समरे सरणेन यानेन तथा दमादुपशमाच हेतोः स्वमते

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188