Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 114
________________ ८ अध्यायः] काव्यालंकारः। १०९ मालक्षणवैपरीत्यम् । रूपकरशनायां हि यो यः पूर्वोऽर्थः स स उत्तरेषामुपमेय इति । अन्यत्परम्परितमिदं वक्ष्यमाणलक्षणकम् । तदेव लक्षणमाह-यस्मिन्नित्यादि । यत्र द्वाभ्यामुपमानाभ्यां सहैकमुपमेयमन्यस्य द्वितीयस्योपमेयस्यार्थे वर्तमान समस्यते । यत्र हि द्वे उपमाने तत्रावश्यमुपमेयद्वयेनैव भाव्यमित्युपमेयार्थे उपमेयं समस्यते । यथारजनिपुरंध्रिरोध्रतिलकश्चन्द्र इति ॥ एतेषामुदाहरणानि चत्वारि यथाक्रममाह कः पूरयेदशेषान्कामानुपशमितसकलसंतापः । अखिलार्थिनां यदि त्वं न स्याः कल्पद्रुमो राजन् ॥ ४८॥ क इति । अत्र राजा शाखादिभिरवयवैविना कल्पद्रुमेण रूपितः । एतच्छुद्धं वाक्यरूपकम् । समासरूपकं तु यथा-'नीचोऽपि मन्दमतिरप्यकुलोद्भवोऽपि भीरुः शठोऽपि चपलोऽपि निरुद्यमोऽपि। त्वत्पादपद्मयुगले भुवि सुप्रसन्ने संदृश्यते ननु सुरैरपि गौरवेण ॥ मालामाह कुसुमायुधपरमास्त्रं लावण्यमहोदधिर्गुणनिधानम् । आनन्दमन्दिरमहो हृदि दयिता स्खलति मे शल्यम् ॥ ४९ ॥ कुसुमेति । अत्रैका दयिता विरहिहृदयदारणाद्यनेकधर्मयोगात्कुसुमायुधपरमास्त्रादिभिरनेकैरुपमानैरेकैकधर्मयुक्त रूपिता । अत्र वाक्यमेव । रशनापरम्परितयोः समास एव संभव इति ॥ . रशनारूपकमाह किसलयकरैलतानां करकमलैः कामिनां जगजयति । नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः ॥ ५० ॥ किसलयकरैरिति । अत्र यो यः पूर्वोऽर्थः किसलयादिकः स स उत्तरेषां करादीनामुपमेय इति ॥ परम्परितमाह स्मरशबरचापयष्टिर्जयति जनानन्दजलधिशशिलेखा । लावण्यसलिलसिन्धुः सकलकलाकमलसरसीयम् ॥ ५१ ॥ स्मरेति । अत्रैकः स्मर उपमेयो द्वाभ्यामुपमानाभ्यां शबरचापयष्टिभ्यामन्यस्य नायिकालक्षणस्य पदार्थस्यार्थे समस्यते । स्मरस्य शबर उपमानम् , नायिकायाश्चापयष्टिः । स्मर एव शबरस्तस्य नायिका चापयष्टिः । यथा शबरश्चापयष्टया हरिणादीन्विध्यति, एवं स्मरस्तया कामिन इत्यर्थः । एवमन्यत्रापि योज्यम् ॥

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188