Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१२२
'काव्यमाला |
नवमोऽध्यायः ।
अथ क्रमप्राप्तमतिशयालंकारं वक्तमाह-
यत्रार्थधर्मनियमः प्रसिद्धिबाधाद्विपर्ययं याति ।
कश्चित्क्वचिदतिलोकं स स्यादित्यतिशयस्तस्य ॥ १ ॥
यत्रेति । यत्रालंकारेऽर्थधर्मयोर्नियमो नियतं स्वरूपं विपर्ययमन्यथात्वं गच्छति । नियमश्चेत्कथं विपर्ययं यातीत्याह - प्रसिद्धेरुष्णं दहतीत्यादिकायाः ख्यातेर्यो बाधो बाधनं तस्माद्धेतोः। स इत्यनेन प्रकारेणातिशयो नामालंकारः स्यात् । ननु यदि नियमस्यान्यथात्वमतिशयस्तर्हि स नास्त्येव । नियमस्यान्यथाभावादित्यत आह-कश्चित्क चिदिति । न सर्वः सर्वत्रेत्यर्थः । कथं विपर्ययं यातीत्याह - अतिलोकं लोकातिक्रान्तं यथा भवति । अत एवातिशयनामकत्वम् । तस्येत्युत्तरेण संबन्धः ॥ अथ सामान्यस्यैव विशेषानाह -
पूर्वविशेषोत्प्रेक्षाविभावनातगुणाधिकविरोधाः । विषमासंगतिपिहितव्याघाताहेतवो भेदाः ॥ २ ॥
पूर्वेति । एते तस्य पूर्वादयो द्वादशभेदाः ॥ तत्र पूर्वस्य तावलक्षणमाह
4
यत्रातिप्रबलतया विवक्ष्यते पूर्वमेव जन्यस्य । प्रादुर्भावः पश्चाज्जनकस्य तु तद्भवेत्पूर्वम् ॥ ३ ॥
यत्रेति । यत्र प्रागेव जन्यस्य कार्यस्य प्रादुर्भावो विवक्ष्यते जनकस्य तु कारणस्य पश्चात्तत्पूर्व नामालंकारः । विवक्षापि कथं तथा भवतीत्याह - अतिप्रबलतया [ हेतुभूतया । तत्र जनकव्यापारं विना जन्योत्पत्तिरिति जन्यस्यातिप्रबलता | ] जन्यं जनयित्वा स्वयमुत्पद्यत इति जनकस्याप्रबलता । विवक्ष्यत इत्यनेन विवक्षामात्रमेतन्न परमार्थं इति सूचयति ॥
उदाहरणम्-
जनमसुलभमभिलषतामादौ दन्दह्यते मनो यूनाम् । गुरुरनिवारप्रसरः पश्चान्मदनानलो ज्वलति ॥ ४ ॥
जनमिति । अत्र दाहः कार्य पूर्वे जातम्, मदनाभिज्वलनं तु दाहकारणं पश्चादिति विशेषलक्षणम् । ज्वलितोऽभिर्दहतीत्येवंविधश्च योऽर्थधर्मनियमः स क्वचिदेव कामिनि विपर्ययं यात इतीदं सामान्यलक्षणम् । अत्र चातिप्रबलत्वं हेतुः ॥
I
अथ विशेषमाह
किंचिदवश्याधेयं यस्मिन्नभिधीयते निराधारम् । तादृगुपलभ्यमानं विज्ञेयोऽसौ विशेष इति ॥ ५ ॥

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188