Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 125
________________ १२० काव्यमाला । मधुपानेति । अत्रोपमानं मनः शीघ्रगमनक्रियया दूराधिकमपि पथिकैः सह समानक्रियमुक्तम् ॥ भेदान्तरमाह यत्रैककर्तृका स्यादनेककर्माश्रिता क्रिया तत्र । कथ्येतापरसहितं कर्मैकं सेयमन्या स्यात् ॥ १०१ ॥ यत्रेति । यत्रैककर्तृकानेककर्माश्रिता क्रिया भवति, तत्र चैकं प्रधानमुपमेयाख्यं कर्मापरेण कर्मणोपमानेन सहोच्यते सेयमन्या पुनः सहोतिः ॥ उदाहरणम्- स त्वां बिभर्ति हृदये गुरुभिरसंख्यैर्मनोरथैः सार्धम् । ननु कोपनेऽवकाशः ः कथमपरस्या भवेत्तत्र ॥ १०२ ॥ स इति । अत्रैका क्रिया धारणलक्षणानेकं कर्म नायिकां मनोरथांश्चाश्रिता । तथैक एव नायकस्तस्यां कर्ता । प्रधानमेकं चात्र कर्म नायिकाख्यमुपमेयमपरैर्मनोरथैरुपमानैः सह कथितम् ॥ अथ समुच्चयः- सोऽयं समुच्चयः स्याद्यत्रानेकोऽर्थ एकसामान्यः । अनिवादिद्रव्यादिः सत्युपमानोपमेयत्वे ॥ १०३ ॥ सइति । सोऽयं समुच्चयो नामालंकारो यत्रानेकख्यादिकोऽर्थ उपमानोपमेयलक्षणो इव्यादिव्य गुणक्रियाजादिरूप एकसामान्य एकेन साधारणेन धर्मेण युक्तः स्यादिति । उपमायाः समुच्चयत्व निवृत्त्यर्थमाह-अनिवादिः । उपमायामिवादिशब्दप्रयोग इत्यर्थः । एवमपि रूपकत्वं स्यादित्यत आह- सत्युपमानोपमेयत्व इति । रूपके ह्यभेद एव हेतुभेदः । तयोरनेकग्रहणमत्र त्र्याद्यर्थपरिग्रहार्थम् । त्रिचतुराः पञ्चषा वा यत्रार्था निर्दिश्यन्ते स समुच्चयः शोभामावहतीति भावः ॥ उदाहरणम् जालेन सरसि मीना हिंसैरेणा वने च वागुरया । संसारे भूतसृजा स्नेहेन नराश्च बध्यन्ते ॥ १०४ ॥ जालेनेति । अत्र जालादीनां करणानां सरः प्रमुखाणामधिकरणानां हिंस्रादीनां क - तॄणां बहूनामुपमानोपमेयभावे बन्धनमेकं सामान्यमिति ॥ अथ साम्यम् - अर्थक्रियया यस्मिन्नुपमानस्येति साम्यमुपमेयम् । तत्सामान्यगुणादिककारणया तद्भवेत्साम्यम् ॥ १०५ ॥

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188