Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१२८
काव्यमाला ।
धश्च । अत एव तन्नामानः । तथा तेभ्यः सजातीयेभ्योऽन्येषां विजातीयानां पुनर्विधीयमानस्य पञ्च भेदा भवन्ति । यथा द्रव्यगुणयोर्द्रव्यक्क्रिययोर्गुणक्रिययोर्गुणजात्योः क्रियाजात्योश्चेति ॥
ननु द्रव्यजात्योरपि षष्ठो भेदः समस्ति तत्कथं पश्चेत्युक्तं तत्राहजातिद्रव्यविरोधो न संभवत्येव तेन न षडेते ।
अन्ये तु वक्ष्यमाणाः सन्ति विरोधास्तु चत्वारः ॥ ३२ ॥ जातीति । नित्यमेव द्रव्याश्रितत्वाज्जातेर्न जातिद्रव्ययोर्विरोध इत्यर्थः । एवं नव भेदाः । तथात्रान्ये वक्ष्यमाणाश्चत्वारो विरोधाः सन्ति ॥
तद्यथा
यत्रावश्यं भावी ययोः सजातीययोर्भवेदेकः ।
एकत्र विरोधवतोस्तयोरभावोऽयमन्यस्तु ॥ ३३ ॥
यत्रेति । यत्राधारे विरुद्धयोः सजातीययोरर्थयोर्मध्यादेकोऽवश्यंभावी निश्चितो भवति, तयोर्द्वयोरप्यभावो यत्र कथ्यते सोऽपरो विरोधश्चतुर्धा द्रव्यगुणक्रियाजातिभेदेन । इत्येवं त्रयोदश संख्योऽयं विरोधालंकारः ॥
अथैषामेव यथाक्रममुदाहरणान्याह -
अत्रेन्द्रनीलभित्तिषु गुहासु शैले सदा सुवेलाख्ये । अन्योन्यानभिभूते तेजस्तमसी प्रवर्तेते ॥ ३४ ॥
अत्रेति । अत्र तेजस्तमसोर्विरुद्धद्रव्ययोरेकत्र गुहाधारेऽवस्थितिरुक्ता ॥ · सत्यं त्वमेव सरलो जगति जराजनितकुब्जभावोऽपि । ब्रह्मन्परमसि विमलो वितताध्वरधूममलिनोऽपि ॥ ३५ ॥ सत्यमिति । अत्र सरलत्व कुब्जत्वादिविरुद्धगुणावस्थितिः ॥ बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसौ माम् । जडयति संतापयति च दूरे हृदये च मे वसति ॥ ३६ ॥ बालेति । अत्र जडीकरणसंतापनादिक्रिये विरुद्धे ॥
एकस्यामेव तनौ बिभर्ति युगपन्नरत्वसिंहत्वे । मनुजत्ववरात्वे तथैव यो विभुरसौ जयति ॥ ३७ ॥ एकस्यामिति । अत्र नरत्वादिजातिविरोधः ॥
अथ विजातीयोदाहरणान्याह -
तेजखिना गृहीतं मार्दवमुपयाति पश्य लोहमपि ।
पात्रं तु महद्विहितं तरति तदन्यच्च तारयति ॥ ३८ ॥

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188