Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
काव्यमाला।
चतुर्थोऽध्यायः। यमकं व्याख्याय श्लेषं व्याचिख्यासुराह
वक्तुं समर्थमर्थ सुश्लिष्टाक्लिष्टविविधपदसंधि ।
युगपदनेकं वाक्यं यत्र विधीयेत स श्लेषः ॥ १ ॥ वक्तुमिति । यत्रालंकारे युगपत्तुल्यकालमेकप्रयत्नेनैवानेकं यादिकं वाक्यं विधीयेत सश्लेषः।युगपत्पदग्रहणान्महायमकादीनां श्लेषत्वनिवृत्तिः। कीदृशम् । वाक्यमर्थमभिधेयं वक्तुं भणितुं समर्थ शक्तम् । अनेकमितीहापि द्रष्टव्यम् । तथा सुष्ठ श्लिष्टः सुप्रयोजितोऽक्लिष्टः कष्टकल्पनारहितो विविधो नानाविधः पदानां सुप्तिङन्तानां संधिरेकीभावो यत्र तत्सुश्लिष्टाक्लिष्टविविधपदसंधीति ॥ सामान्यलक्षणमभिधाय विशेषाभिधानाय श्लेषप्रकारानाह
वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानाम् ।
अत्रायं मतिमद्भिर्विधीयमानोऽष्टधा भवति ॥ २ ॥ वर्णपदेति । अत्र शब्दालंकारेष्वयं श्लेषो मतिमद्भिर्विधीयमानो धीमद्भिः क्रियमाणोऽष्टधाष्टप्रकारो भवति । केषां विधीयमान इत्याह-वर्णेत्यादि । वर्णश्च पदं च लिङ्गं च भाषा च प्रकृतिश्च प्रत्ययश्च विभक्तिश्च वचनं च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानि तेषाम् । वर्णपदादिविषयभेदात्तन्नामाष्टधा श्लेष इत्यर्थः। अत्रेति परमतनिरासार्थम् । अन्यैयविशेषेण शब्दार्थयोः श्लेषोऽभ्यधायि । वर्णादिनिर्देशादेवाष्टविधत्वे लब्धेष्टधेति नियमार्थम् । भेदे सत्यष्टधैव नान्यथेत्यर्थः । केचिद्धि पदेषु लिङ्गमन्त - वयन्ति । प्रत्यये च विभक्तिवचने । विभक्तौ च वचनम् । तदेतत्र चारु । भेददर्शनात् । तथाहि हार इति भूषणं मुक्ताकलापः, हरणं हारो मोषः, हरस्यायं हारः, कोऽप्यर्थः। इत्यत्र पदश्लेषेऽपि लिङ्गश्लेषो न विद्यते ।सर्वत्र पुंलिङ्गत्वात्। तथा पद्मो निधिः, पद्म कमलम् ,पद्मा श्रीरिति लिङ्गश्लेषेऽपि पदमभिन्नम् । तथा तपनस्यायं तापयतीति वा तापनः । इत्यादिषु प्रत्ययभेदेऽपि विभक्तिवचनभेदो न विद्यते । तथा सतां मुख्यः पुरःसरः सन्मुख्यः सच्छोभनं मुखं यासां ताः सन्मुख्यः इत्यत्र वचनभेदेऽपि विभक्तिभेदो न विद्यते । इति भेदप्रतीतेन शोभनोऽन्तर्भाव इति ॥ यथोद्देशस्तथा निर्देश इत्यादौ वर्णश्लेषलक्षणमाह
यत्र विभक्तिप्रत्ययवर्णवशादैकरूप्यमापतति । वर्णानां विविधानां वर्णश्लेषः स विज्ञेयः ॥ ३ ॥ यत्रेति। यत्र विविधानां नानारूपाणां वर्णानामैकरूप्यं साम्यमागच्छति स वर्णश्लेषः। विरूपाणां कथं सादृश्यमित्याह-विभक्तिबलात्प्रत्ययबलाद्वर्णबलाचेति ॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188