Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
७ अध्यायः]
काव्यालंकारः।
८५
कर्मण्याह
आच्छिद्य रिपोलक्ष्मीः कृता त्वया देव भृत्यभवनेषु ।
दत्तं भयं द्विषयः पुनरभयं याचमानेभ्यः ॥ ४६॥ आच्छिद्येति । अत्रैका लक्ष्मीरनेकत्र रिपुषु भृत्येषु च कृता । तथैकस्मिन्दूिषल्लक्षणे वस्तुनि भयाभये च दुःखसुखरूपे क्रमेण दत्ते । पूर्वत्र पर्यायशब्दस्य शब्दान्तरेण कथनमर्थः । इह तु परिपाटी ॥ अथ विषममाह
विषम इति प्रथितोऽसौ वक्ता विघटयति कमपि संबन्धम् ।
यत्राथेयोरसन्तं परमतमाशङ्कय तत्सत्त्वे ॥ ४७ ॥ विषम इति । असावलंकारो विषम इति प्रथितो विषमनामा प्रसिद्धो यत्रार्थयोः संबन्धं घटनां वक्ता प्रतिपादको विघटयति । कीदृशं संबन्धम् । असन्तमविद्यमानम् । ननु यद्यसन्संबन्धस्तर्हि स्वयं विघटित एव किमस्य विघटनीयमित्याह-तस्य सत्त्वे सद्भावे परमतं पराभिप्रायमाशङ्कय । परमतेन सन्तं कृत्वेत्यर्थः ॥ उदाहरणमाह
यो यस्य नैव विषयो न स तं कुर्यादहो बलात्कारः।
सततं खलेषु भवतां क खलाः क च सज्जनस्तुतयः ॥ ४८ ॥ य इति । केनचित्कस्यचिदने उक्तममुना खलेनासौ सज्जनः स्तुत इति । स त्वसहमानस्तमाह-अहो भवतां खलेषु दुर्जनविषये बलात्कारः पक्षपातः । यतस्तदनुकूलं ब्रूथ । कस्मात्ते तत्स्तुतिं न कुर्वन्तीत्याह-यस्य खलस्य यो न विषयः सज्जनस्तवादिः स तं नैव कुर्यात् । किमिति खलानां शिष्टस्तवादिर्न विषय इत्याह-व खलाः व च सज्जनस्तुतय इति । अत्र खलस्तुत्योरसनेव संबन्धः परमते सत्त्वाशङ्कया विघटितः । इदं चात्रोदाहरणम्-'निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं व जन्तवः' इत्यादि ॥ प्रकारान्तरमाह
अभिधीयते सतो वा संबन्धस्यार्धयोरनौचित्यम् ।
यत्र स विषमोऽन्योऽयं यत्रासंभाव्यभावो वा ॥ ४९ ॥ अभिधीयत इति । यत्रार्थयोर्विद्यमानस्य संबन्धस्य केवलमनौचित्यमुच्यते सोऽन्योऽयं विषमाख्योऽलंकारः । अथवा यत्रासंभाव्यस्य भावः सत्ताभिधीयते सोऽपि विषमः। अनुचितार्थोऽत्र विषमशब्दः ॥ उदाहरणमाह
रूपं क मधुरमेतत्क चेदमस्याः सुदारुणं व्यसनम् । इति चिन्तयन्ति पथिकास्तव वैरिवधू वने दृष्ट्वा ॥ ५० ॥

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188