SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः] काव्यालंकारः। रचयेदिति । तमेव शब्दं विरचयेत् । सकलैर्यथोदितैर्यथाभिहितैः पदगुणैरन्यूनादिकैः साम्ये समानत्वे सत्यपि विद्यमानेऽप्यभिधानेषु । नामसु मध्ये रचनायाः शब्दसंदर्भरूपायाश्चारुत्वं सौन्दर्य करोति ॥ किमिति चारुत्वापादकं शब्दं रचयेदित्याह रचनाचारुत्वे खलु शब्दगुणः संनिवेशचारुत्वम् । तर्वाल्युर्वेवर्षे तरुपतिरसंकटैव मुने ॥ १० ॥ रचनेति । खलुर्यस्मादर्थे । यतो रचनाचारुत्वे गुम्फसौन्दर्ये सति संनिवेशः शब्दाना संहिताख्यं नैरन्तर्योच्चारणं तस्य चारुत्वलक्षणो यः शब्दगुणः स भवतीति । तत्रोदाहरणं यथा-तरूणामाली पतिरुयैव महत्येव हे ऋषे मुने । एतदचारुरचनं वाक्यम् । एतत्समानार्थ चारुरचनं त्विदम् । यथा-तरुपङ्क्तिरसंकटैव मुने । अत एवंविधमेव वाक्यं प्रयोज्यम्, न त्वाद्यसममिति ॥ वाक्यलक्षणमभिधाय तस्य भेदप्रदर्शनार्थमाह वाक्यं भवति द्वेधा गद्यं छन्दोगतं च भूयोऽपि । भाषाभेदनिमित्तः षोढा भेदोऽस्य संभवति ॥ ११ ॥ वाक्यमिति । वाक्यं च द्विविधं भवति । कथम् । एकं गद्यमुत्कलम् अन्यच्छन्दोगतं छन्दोनिवद्धम् । भूयस्तथापि भाषाभेदात्षोढा । भेदो वाक्यस्य संभवतीति । षोढेत्यनेन यदुक्तं कैश्चिद्यथा-'प्राकृतं संस्कृतं चैतदपभ्रंश इति त्रिधा' इत्येतनिरस्तं भवति ॥ कास्ता भाषा इत्याह प्राकृतसंस्कृतमागधपिशाचभाषाश्च सूरसेनी च । षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः ॥ १२ ॥ प्राकृतेति । सकलजगज्जन्तूनां व्याकरणादिभिरनाहितसंस्कारः सहजो वचनव्यापारः प्रकृतिः । तत्र भवं सैव वा प्राकृतम् । 'आरिसवयणे सिद्धं देवाणं अद्धमागहा बाणी' इत्यादि वचनाद्वा प्राक्पूर्व कृतं प्राकृतं बालमहिलादिसुबोधं सकलभाषानिबन्धनभूतं वचनमुच्यते । मेघनिर्मुक्तजलमिवैकखरूपं तदेव च देशविशेषात्संस्कारकरणाच समासादितविशेषं सत्संस्कृतायुत्तरविभेदानाप्नोति । अत एव शास्त्रकृता प्राकृतमादौ निर्दिष्टं तदनु संस्कृतादीनि । पाणिन्यादिव्याकरणोदितशब्दलक्षणेन संस्करणात्संस्कृतमुच्यते । तथा प्राकृतभाषैव किंचिद्विशेषलक्षणान्मागधिकाभण्यते । तच्चेदं यथारसयोलशौ मागधिकायाम् । रेफस्य लकारो दन्त्यसकारस्य तालव्यशकारः । यथासुरा शुला, सरसी शलशी इत्यादि । तथा एत्वमकारस्य सौ पुंसि । यथा-एसो पुरिसो, एशे पुलिशे इत्यादि । पुंस्येवैत्वम् । तेन तं शलिलं । तथा अहंवयमोहंगे आदेशः । यथा-हगे संपत्ते, हगे संपत्ता । तथा जय्ययोर्यकारोभवति । यथा-व्याणदि
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy