________________
१४
: काव्यमाला ।
य्याणवादी जाणइ जाणवदेयस्य च । अवय्यं मय्यं विय्याहले । अवद्यं मद्यं विद्याधरः । तथा क्षस्य इकोsनादौ । यथा—यश्के लश्कसे यक्षो राक्षस इति । अनादावित्येव । क्षयजलधरः खयय्यलहले इति न स्यात् । स्कः प्रेक्षाचक्ष्योः । प्रेक्षाचक्ष्योर्धात्वोः क्षस्य स्कादेशः । यथा— पेस्कदि आचस्कदि । तथा छस्य श्वो भवति । यथा – पिश्चिले आवण्णवश्चले । तथा षशोः संयोगस्थयोस्तालव्यशकारः । यथा - विष्नुः विहस्पदी कास्यगालं । अर्थस्थयोः थस्य स्तादेशः । यथा - एसे अस्ते एषोऽर्थः समुपस्तिदे समुपस्थितः । तथा अण्यन्यव्वीनां जो भवति । यथा - अ । अजली अञ्जलिः । ण्य । पुञकम्मे पुण्यकर्मा, पुत्राहं पुण्याहम् । न्यस्य च अभिमत्रुः अभिमन्युः, कअका कन्यका । व्रजेः कृतादेशस्य वव्वइ वजइ । तथा तस्य दकारोऽन्ते । यथामादि होदि व्यादि इत्यादि । अन्यलक्षणं ग्रन्थान्तरालक्ष्याच्च ज्ञेयमिति । तथा प्राकृतमेव किंचिद्विशेषात्पैशाचिकम् । यथा णनोर्नकारः पैशाचिक्याम् । यथा – आगंनूनयनमतीत्यादि । तथा दस्य वा तकारः । यथा - वतनं वदनम् । प्राकृतलक्षणापवादश्चात्र । यथा टस्य न डकारः । यथा - पाटलिपुत्रम् । तथा पस्य न वकारः । यथापदीपो, अनेक पो । तथा कगचजतदपयवानामनादौ यथाप्रयोगं लोपः स्वरशेषता च न कर्तव्या । यथा क्रमेण – आकाशं, मिगंको, वचनं, रजतं, वितानं, मदनो, सुपुरिसो, दयालू, लावण्णं । एवं सुको, सुभगो, सूची, गजो, भवति, नदी इत्यादि च । तथा खघथधफभानां हो न भवति । यथा— मुखं मेघो रथो विद्याधरो विफलं सभा इत्यादि । तथा थठयोर्दोऽपि न भवति । यथा - पथमं, पुथुवी, मठो, कमठो । तथा ज्ञस्य जो भवति । यथा - यञकोसलं, राजा लपितं । तथा हृदये यस्य पः । हितपकं । तथा सर्वत्र तकारो न विक्रियते । एति बिंबमित्यादिषु । इत्यादयोऽन्येऽपि प्राकृतविहिता व्यञ्जनादेशा न क्रियन्ते ते च बृहत्कथादिलक्ष्यदर्शनाज्ज्ञेया इति । सूरसेन्यपि प्राकृतभाषैव । केवलमयं विशेषः । यथा सूरसेन्यामस्वसंयोगस्यानादौ तस्य दो भवति यथा - तदो, दीसदि, होदि, अन्तरिदमित्यादिषु । अस्वसंयोगस्येति किम् । मत्तो, पत्तो । खग्रहणात् निच्चिन्दो, अन्देउरमिति स्यादेव | अनादावित्येव । तेव तदेत्यादौ न भवति । तथा र्यस्य य्यो भवति । यथा लक्ष्यम् – अय्यउत्त, पय्याकुलीकदह्मि । यथालक्ष्यमित्येव । तेन कज्जपरवसो, वज्जकज्ज इत्यादौ न भवति । इह थध्वमां धो वा भवति । इध, होध, परित्तायध । पक्षे इथ, होह, परित्तायह । तथा पूर्वस्य पुरवो वा । यथा- न कोवि अपुरवो । पक्षे अपुव्वं पदं । तथा कड्डय करिय
1
गच्छ इति क्त्वान्तस्यादेशः । तथा एदु भवं, जयदु भवं, तथा आमन्त्रणे भयवं - कुसुमाउह इत्यादि । तथा इनः आ वा । यथा - भो कंचुइया । अतश्च । भो वयस्सा, भो वयस्स । तथा इलोप इदानीमि । यथा - किं दाणि करइस्सं । निलज्जो दाणिं सो जणो । तथा अन्त्यान्मादिहेतोर्णो भवति । यथा - जुतण्णिमं, किण्णिमं, एवण्णेदं । यथाप्रयोगमित्येव । तेन किं एत्थं करइस्सं । तदस्ता भवति । यथा ता जाव पविसामि । तथा एवार्थे य्येव । यथा - ममय्येव एकस्स । हंजे चेय्याह्नाने । हंजे चतुरिए । हीमा
1