________________
तत्त्वार्थसूत्र और उसकी परम्परा : २९५ दी जाती हैं और कालान्तरमें वे ग्रन्थ का अङ्ग बन जाती हैं । सर्वार्थसिद्धि में यह व्यत्यय बहुत ही मात्रा में हुआ है। पंडित जी ने इस व्यत्यय को मिटाने हेतु कितना परिवर्तन किया है, इस सम्बन्ध में हम अपनी ओर से कुछ न कहकर मात्र उनके द्वारा प्रस्तुत सूची ही नीचे दे रहे हैंपृ० पं० पुरानी मुद्रित प्रति
प्रस्तुत संस्करण ३ ३ -वत् । एवं व्यस्तज्ञाना- -वत् व्यस्तं ज्ञाना६ १ स्वयं पश्यति दृश्येतऽनेनेति पश्यति दृश्यतेऽनेन ६ १ ज्ञप्तिमात्रं
ज्ञातिमात्र १७ ४ पुरुषाकारा
पुरुषकारा१८ १ -र्थानामजोवानांनामा
-र्थानां नामा१९ १ -विधिना नामशब्दा
-विधिना शब्दा२० १ तत्त्वं प्रमाणेभ्यो
तत्त्वं प्रमाणाम्याम् २९ ६ –निर्देशः । प्रशंसा
-निर्देशः । स प्रशंसा३० २ संक्षेपरुचयः। अपरे
संक्षेपरुचयः। केचित् विस्तर
रुचयः । अपरे ३४ १ द्विविधा सामान्येन तावत् द्विविधा सामान्येन विशेषेण
च । सामान्येन तावत् ४४ ५ –संख्येयभागः
-संख्येया भागाः ४९ ७ -स्पृष्टः अष्टौ नव चतु- स्पृष्टः अष्टौ चतु५० ३ -ख्येयभागः स्पृष्टः । सासादन--ख्येमभागः। असंयत
सम्यग्दष्टिभिः लोकस्यासंख्येयभागा अष्टौ नव चतुर्दश भागा वा देशोनाः सम्यग्मिथ्यादृष्टयाद्यनिवृत्तिबादरान्तानां
सामान्योक्तं स्पर्शनम् । असंयत५९ २ -ख्येयः कालः । वन
-ख्येया लोकाः। वन६४ ११ –ज्ञिनां मिथ्यादृष्टे ना- -ज्ञिनां नानां७१ १० -भ्यधिके । चतुर्णा
-भ्यधिके । असंयतसम्यग्दष्टयाद्यप्रमत्तान्तानां नानाजोवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तमुहूर्तः। उत्कर्षेण द्वे सागरोपमसहस्र पूर्वकोटीपृथक्त्वेरभ्यधिके । चतुर्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org