________________
નામરૂપ પ્રકરણ ૨ २॥१॥१८५४ १७ यथा भ्यस् नेअभ्यम् थाय छे.
युष्मभ्यम् । अस्मभ्यम् ।
अभ्यम् भ्यसः २।१।१८ १८ पयमी अस सने भ्यस् नो अद् थाय छे.
त्वद् । मद् । युष्मद् । अस्मद् ।
उसेवाऽद् २।१।१९ १८ माम् न आकम् थाय छे. युष्माकम् । अस्माकम् ।
आम आकम् २।११२० २० युष्मद् भने अस्मद् सनामना, द्वितीया यतुथी मने ही
વિભક્તિના બહુવચનમાં અનુક્રમે વણ અને થાય છે. આ આદેશો-રૂપ એક વાક્યની અંદર પદની પછી વિકલ્પ વપરાય છે.
भडे-धौ वो रक्षतु, धर्मों युष्मान्रक्षतु । पदाद् युग-विभक्त्यैकवाक्ये वस्नसौ बहुत्वे २।१।२१ ૨૧ દિવચનમાં અનુક્રમે વાજૂ અને જો આદેશ થાય છે.
धर्मों वां रक्षतु, धर्मों युवां रक्षतु । द्वित्वे वाम् नौ २।१।२२ ૨૨ એકવચનમાં અનુક્રમે છે અને જે આદેશ થાય છે.
शीलं मे स्वम्, शीलं मम स्वम् ।
डे-ङसा ते मे २।१।२३ ૨૭ દ્વિતીયાના એક વચનમાં અનુક્રમે ત્યા અને મન થાય છે.
धर्मों मा रक्षतु, धर्मों मां रक्षतु । धर्मः त्वा रक्षतु, धर्मः त्वां रक्षतु । अमा त्वा मा २।१।२४ . ......