________________
तद्धित-प्रकरणम् १
१८ त्वे वा ६।१।२६ स्त्रैणम्, स्त्रीत्वम् । पौंस्नम्, पुंस्त्वम् १९ गोः स्वरे यः ६।१।२७ गत्र्यम्
२० सोऽपत्ये ६ |१| २८ औपगवः २१ आद्यात् ६।१।२९ औपगवः
१२ अत इञ ६।१।३१ दाक्षिः
१३ बाह्वादिभ्यो गोत्रे ६।१।३२ बाहविः
३५७
१४ पुनर्भू पुत्र दुहितृ- ननान्दुरनन्तरेऽञ् ६ |१| ३९ पौनर्भवः १५ बिदादे वृद्धे ६।१।४१ बैदः
| ६ गर्गादे यत्र ६ | १|४२ गार्ग्यः । वात्स्यः
७ नडादिभ्य आयनण् ६ |१| ५३ नाडायनः । चारायणः १८ जीवन्त पर्वताद्वा ६।१।५८ जैवन्तायनः, जैवन्तिः
९ द्रोणाद् वा ६।२।५९ द्रौणायनः । द्रौणिः ० शिवादेरण ६।१।६० शैत्रः । पाण्डवः
१ ऋषि वृष्ण्यन्धककुरुभ्यः ६।१।६१ वासिष्ठः । वासुदेवः २ कन्या- त्रिवेण्याः कनीन-त्रिवणं च ६।१।६२ कानीनः ३ शृङ्गाभ्यां भारद्वाजे ६।१।६३ शौङ्गो भारद्वाजः ४ विकर्ण- छगलाद् वात्स्या - SSत्रेये ६ |१| ६४ वैकर्णो वात्स्यः or विश्रवसो विश्- लुक् च वा ६।१।६५ वैश्रवणः संख्या-संभद्राद् मातुः मातुर् च ६।१।६६ द्वैमातुरः ७ अदोः नदो-मानुषी नाम्नः ६।१।६७ यामुनः । मारुदेवः