Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 468
________________ તદ્ધિત પ્રકરણ ૬ રા૫૨ ૪૪ ૮૧ સંખ્યા વાચિ કારક નામથી અને એકવચનાથ કારક નામથી વીસામાં પણ થાય છે. १ एकैकं ददाति एकशो ददाति । द्वो द्वौ द्विशः। त्रिशः। एकैकेन दीयते एकशो दीयते । द्वाभ्यां द्वाभ्यां द्विशः । त्रिशः । २ माषं मापं देहि माषशो देहि । पादशः। अर्धशः । वनशः प्रविशति । क्रमेण क्रमेण क्रमशः । संख्यैकार्थाद वीप्सायां शस् ७।२।१५१ २५०.५ मा त भान व मने भव्ययथा स्वार्थ मां कार थाय छे. अकारः । इकारः । ककार । खकारः । ओंकारः। नमस्कारः । चकारः । एवकारः । हुंकारः । वर्णाव्ययात् स्वरूपे कारः ७।२।१५६ ८३ र थी एफ ५९५ थाय छ. रेफः। रकारः । रादेफः ७।२।१५७ ८४ नामन् रूप अने भाग २७६थी धेय प्रत्यय थाय . नामक नामधेयम् । रूपधेयम् । भागधेयम् । नाम-रूप-भागाद् धेयः ७।२।१५८ ८५ मत विगेरे शोथी य प्रत्यय थाय छे. मर्त एव मर्त्यः। सूर एव सूर्यः । भाग एव भाग्यम् । मादिभ्यो यः ७।२।१५९ ८६ नव श०४थी ईन तन न मने य थाय छे. मने नू माहेश थाय छे. नवमेव नवीनम् । नूतनम् । नूत्नम् । नव्यम् । नवाद् ईन-तन-त्नं च न चास्य ७।२।१६० ८७ पुराण अ भा वतमान प्र थी न ईन तन अने न थाय छे. प्रणम् । प्रीणम् । प्रतनम् । प्रत्नम् पुराणम् । प्रात् पूराणे नश्च ७।२।१६१

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506