Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 477
________________ ४५२ તદ્ધિત પ્રકરણ ૭ ७३।१० १० प्रशस्त संभा त्याद्यन्त था भने नामयी रूप [रूपप्] प्रत्यय याय छे. प्रशस्तं पचति पचतिरूपम् । प्रशस्तो वैयाकरणो वैयाकरणरूपः । पण्डितरूपः । त्यादेश्व प्रशस्ते रूपप् ७।३।१० ईषदसमाप्त (08-माधु असमास) अभा, तमप विगरे अन्ते नथा मेत्याद्यन्त था भने नामथा कल्पप देश्यप भने देशीयर थाय छे. प, छत् छे. ईषदसमाप्तं पचति पचतिकल्पम् । पचतिदेश्यम् पचतिदेशीयम् । ईषदसमाप्तः पटुः पटुकल्पः । पटुदेश्यः । पटुदेशीयः। पूरेपूरे। पटु नयी-थो31 माछ। छ-५४ वा छे. अतमबादेः ईषदसमाप्ते कल्पप्-देश्यप्-देशीयर ७।३।११ १२ नाभा पूर्व बहु प्रत्यय १ि४८ थाय छे. ईषदसमाप्तः पटुः बहुपटुः । बहुगुडो द्राक्षा । बहुचन्द्रो मुखम् । बहुभुक्तम् पक्षे पटुकल्पः ४. ५४ । नाम्नः प्राग् बहु र्वा ७।३।१२। १३ स्वार्थ भा यावादि शहाथी क प्रत्यय थाय छे. याव मजतो. याव एव यावकः । भिक्षुरेव भिक्षुकः । त्यादि यावादिभ्यः कः ७।३।१५।। १४ असहाय अमां, एक ०-६ आकिन् भने क प्रत्यय याय छे. एकाकी। एककः मेसो-भागे साथे न य तेवो. एकाद् आकिन् (क:) चा-ऽसहाये ७।३।२७ १५ हवे भागात (७-3-५८ नी पनि.) अर्थाभां, नामथी क [क] प्रत्यय थाय छ. ७-3-33 प्राग् नित्याद् कप् ७।३।२८

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506