Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 480
________________ તદ્ધિત પ્રકરણ ૭ રેકર ૪૫૫ नथी. शोभना धूः सुधूः । अतिधूलियम् । सुराजा पूजा-स्वतेः प्राक् टात् ७।३७२ २८ युद्ध मय भा थ्येस सभासथी इ [५] थाय छे. केशाकेशि । ७-४-१८ इच् युद्धे ७।३।७४ २८ द्विदण्डि विगेरे सभासी इजन्त सिद्ध छ. द्वौ दण्डौ अस्मिन् प्रहरणे द्विदण्डि प्रहगति । उभादन्ति । 3-2-38थी सभास. द्वि-दण्डयादिः ७।३७५ ३० ऋ पुर् पथिन् अप Adalat सभासथा अ थाय छे. ऋचोऽधम् अर्धर्चः । ऋचः समीपम् उपर्चम् । श्रियाः पूः श्रीपुरम् । जलस्य पन्थाः जलपथः । मोक्षपथः । विशालाः मानः यस्मिन् विशालपथम् नगरम् । बहवः आपः यस्मिन् बह्वप तडागम् । ऋक्-पू:-पथ्यपोऽत् ७।३।७६ ૩૧ બક્ષ સિવાયના દુ અનવાળા સમાસથી જ થાય છે. राज्यस्य धूः राज्यधुरा । रणधुरा । महती धूरस्य महाधुरं शकटम् । धुरोऽनक्षस्य ७।३७७ 3२ सम् मने कट पछी अक्षि २०६था अ याय छे. संगतमक्ष्णा अक्ष्णो वा समीपम् समक्षम् । कटस्याक्षि कटाक्षः। सं-कटाभ्याम् (अक्ष्णः ) ७।३८६ 33 प्रति परस् भने अनु पूर्व छ भने अक्षि मन्ते छे मेवा अव्ययालावधी अ थाय छे. अक्षिणी प्रति प्रत्यक्षम् । अक्ष्णोः परम् परोक्षम् । अक्ष्णोः समीपम् अन्वक्षम् । प्रति-परोऽनोरव्ययीभावात् ७।३८७..

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506