Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
૪૫૮ " તદ્ધિત પ્રકરણ ૭
७३।१२४ समाहारः द्वयङ्गुलम् । संख्या-ऽव्ययाद् अङ्गुलेः (ड:) ७।३।१२४
४६ सक्थि भने अक्षि संतवाणा बहुप्रीलिथी अ [2] थाय
छ. दीर्घ सक्थि यस्य स दीर्घसक्थः । स्त्री. दीर्घसक्थी। विशाले अक्षिणी यस्य यस्या वा विशालाक्षः, विशालाक्षी। कमले इव अक्षिणी यस्य यस्या वा कमलाक्षः, कमलाक्षी ।
सक्थ्यक्ष्णः स्वाङ्गे (बहुव्रीहेः टः) ७।३।१२६ ૪૭ સંખ્યાવાચક શબ્દ જેને અંતે હેય એવા બહુવ્રીહિથી
म [ड थाय छे. द्विः दश द्विदशाः । प्रभा द्वित्राः। द्विचताः । पञ्चषाः ।
प्रमाणी-संख्याड् डः ७।३।१२८ ૪૮ પૂરણ પ્રત્યયાત સ્ત્રી લિંગ શબ્દ અને હેય એવા બહુત્રીહિ
थी अ [अप] प्रत्यय थाय छे. पूरशीनु प्राधान्य राय तो, कल्याणी पञ्चमी रात्रिः यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः।
पूरणीभ्यस्तत्प्राधान्येऽपू ७।३।१३० ४८ न सु वि उप मने त्रि २०४नी पछी चतुर २७६ लेय
मेवा महुप्रीहिथी अ [अप्] थाय छे. अविद्यमानानि चत्वारि यस्य सोऽचतुरः । शोभनानि चत्वारि यस्य स सुचतुरः । विगतानि चत्वारि यस्य स विचतुरः । उप-समीपे चत्वारो येषां ते उपचतुराः । त्रयो वा चत्वारो वा त्रिचतुराः । नब्-सु-व्युप-त्रेश्चतुरः ७।३।१३१ ...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506