Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
४७१ . तद्धित-प्रकरणम् ८ १३ प्रिय-स्थिर-स्फिरोरु-गुरु-बहुल-तृप-दीर्घ-वृद्ध-वृन्दारकस्य इमनि च प्रा-स्था-स्फा-वर-गर-बह-त्रप-द्राघ-वर्ष
वृन्दम् ७।४।३८ प्रेमा । प्रापयति । प्रेष्ठः १४ पृथु-मृदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः।७।४।३९
प्रथिमा । प्रथयति । प्रथिष्ठः । १५ बहोः णीष्ठे भूय ७।४।४० भूययति । भूयिष्ठः १६ भू लुक चेवर्णस्य ७।४।४१ भूयान् । भूमा १७ स्थूल-दर-युव-हस्व-क्षिप्र-क्षुद्रस्याऽन्तस्थादे गुणश्वनामिनः
७।४।४२ स्थवयति । स्थविष्ठः । पटयति । पटिमा । पटिष्ठः १८ अन्त्य-स्वरादेः ७।४।४३ करयति । १९ नैकस्वरस्य ७४।४४ स्रजयति । स्रजिष्ठः । श्रेष्ठः २० ईनेऽध्वात्मनोः ७।४।४४ अध्वनीनः २१ अनोऽट्थे ये ७४१५१ मूर्धन्यः २२ अणि ७।४।५२ सौत्वनः । पार्वणः २३ संयोगादिनः ७।४।५३ शालिनः . २४ नोऽपदस्य तद्धिते ७।४।६१ मैधावः २५ वाऽश्मनो विकारे ७।४।६३ आश्मः, माश्मनः २६ प्रायोऽव्ययस्य ७।४।६५ बाहयः । बाहीकः २७ अनीना-ऽदटयनोऽतः ७।४।६६ आह्नम् २८ विंशतेः तेः डिति ७४।६७ विंशकः। विंशः

Page Navigation
1 ... 499 500 501 502 503 504 505 506