Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 500
________________ सप्तमोऽध्यायः चतुर्थः पादः __ तद्धित-प्रकरणम् ८ [तद्धित-बिधिः द्विरुच्चारणं प्लुतः परिभाषा च] १ वृद्धिः स्वरेष्वादेः ब्णिति तद्धिते ७।४।१ दाक्षिः ।। औपगवः २ वः पदान्तात् प्राय ऐदौत् ७।४।५ वैयाकरणः । सौवागमिकः: ३ द्वारादेः ७।४।६ दौवारिकः । ४ जङ्गल-धेनु-बलजस्य उत्तरपदस्य तु वा ७४।२४: ___ कोरुजाङ्गलः । कौरजङ्गलः ५ हृद्-भग-सिन्धोः ७।४।२५ सौहार्दम् । सौभाग्यम् ६ अनुशतिकादीनाम् ७।४।२७ मानुशातिकम् ७ विन्-मतोःणीष्ठेयसौ लुप् ७४४।३२ स्रजयति ।स्रजिष्ठः। त्वचयति ८ अल्प-यूनोः कन् वा ७४३३ कनयति । कनिष्ठः । अल्पयति । यवयति ९ प्रशस्यस्य श्रः ७।४।३४ श्रयति । श्रेष्ठः । श्रेयान् १. वृद्धस्य च ज्यः ७।४।३५ ज्ययति । ज्येष्ठः ११ ज्यायान् ७।४।३६ १२ बाढान्तिकयोः सायनही ७।४।३७ साधयति । साधिष्ठः ।।

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506