Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
તદ્ધિત પ્રકરણ ૮ હજાદવ ૪૭૭ सो५. मने पुवत् थाय छे. ऋक् ऋक् । पूः पूः । गतगतः । गतगता । 3-२-५० आबाधे ७।४।८५ સદશ અર્થમાં ગુણ શબ્દ વિકલ્પ ડબલ થાય છે અને પૂર્વપદના સ્થાદિને રિત લેપ થાય છે એટલે પુંવત याय छे. शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः । कालककालिका। शुशाहिसदृश-अपरिपूर्ण गुणवाणु, मे प्रमाण मोसाय छे. पक्ष-शुक्लजातीयम् । ७-२-७५, 3-२-५८ नवा गुणः सदृशे रित् ७४४८६
४४ क्षिया-माया२भ्रष्टता, माशी:-प्रार्थना विशेष सने प्रेष
તિરસ્કાર પૂર્વક પ્રેરણું જણાતી હોય ત્યારે, વાક્યના સ્વરમાં અન્ય સ્વર, બીજા વાક્યની આકાંક્ષાવાળા ત્યાઘન પદ સંબંધી, सुत वि८५ थाय छे. स्वयं ह रथेन याति ३ याति वा उपाध्यायं पदातिं गमयति । सिद्धान्तमध्येषीष्ठा३: अध्ये. षीष्ठा वा व्याकरणं च तात । कटं च कुरु३ कुरु वा ग्रामं च गच्छ । क्षिया-ऽऽशी:प्रेषे (वाक्यस्य स्वरेष्वन्त्यः त्यादेः
___ साकाङ्क्षस्य प्लुतः) ७।४।९२ ૪૫ પ્રત્યભિવાદમાં-ગુરૂના આશીર્વાદમાં વાક્યના સ્વરમાં
साम-24 भोः गोत्र भने नामने। मन्त्य २५२ दुत વિકલ્પ થાય છે, પણ સ્ત્રી અને શુદ્રના વિષયમાં થતું નથી. अभिवादये मैत्रोऽहं भोः, आयुष्मानेधि भोः ३ भो वा ।
,, गार्योऽहं ,, कुशल्यसि गार्य ३ गार्ग्य वा । ,, मैत्रोऽहं , आयुष्मान्नेधि मैत्र ३ मैत्र वा ।

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506