Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
तद्धित-प्रकरणम् ८
४७७ २९ अवर्णवर्णस्य ७।४।६८ दाक्षिः । नाभेयः । ३० अकद्-पाण्ड्वोः उवर्णस्यैये ७।४।६९ कामण्डलेयः ३१ अस्वयंभुवोऽव् ७।४।७० औपगवः ३२ ऋवर्णोवर्ण-दोसिसुस-शश्वदकस्मात्तः इकस्येतोलुक
७।४७१ मातृकम् ।
३३ असकृत्संभ्रमे ७४७२ गच्छ गच्छ ३४ भृशा-ऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः ७।४।७३
लुनीहि लुनीहीत्येवायं लुनाति ।।
भोजं भोजं याति । पचति पचति ३५ नानाऽवधारणे ७।४।७४ माघ मापं देहि ३६ आधिक्यानुपू] ७।४७५ नमो नमः । मूले मूले स्थूलाः ३७ पूर्व-प्रथमावन्यतोऽतिशये ७।४।७७ पूर्व पूर्व पुष्प्यन्ति ३८ सामीप्येऽधोध्युपरि ७.४७९ अधोऽधो ग्रामं ग्रामाः ३९ वीप्सायाम् ७।४।८० वृक्षं वृक्षं सिञ्चति ४० प्लप चादौ एकस्य स्यादेः ७।४।८१ एकैका, एक एका ४१ द्वन्द्वं वा ७।४।८२ द्वन्द्वं तिष्ठतः, द्वौ द्वौ तिष्ठतः ४२ आवाधे ७।४।८६ ऋक् ऋक् । पू: पूः । गतगता ४३ नवा गुणः सदृशे रित् ७४।८६ शुक्लशुक्लं रूपम्
४४ क्षिया-ऽऽशी:-प्रेषे (वाक्यस्य स्वरेष्वन्त्यः त्यादेः साकाङ्क्षस्य प्लुतः) ७।४।९२ स्वयं ह रथेन याति ३ याति वा.

Page Navigation
1 ... 500 501 502 503 504 505 506