Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 490
________________ તદ્ધિત પ્રકરણ ૮ તદ્ધિત-વિધિ, દ્વિચારણુ, કુત અને પરિભાષા ૧ ગત્ અને તદ્ધિત પર છતાં, શબ્દના સ્વરમાં આદિ २५२नी वृद्धि थाय छे. दक्षस्यापत्यम् दाक्षिः । इञ् प्रत्यय । उपगोरपत्यम् औपगवः । अण प्रत्यय वृद्धिः स्वरेष्वादेः णिति तद्धिते ७।४।१ ૨ ગિર્ અને બિસ્ તદ્ધિત પર છતાં, પદાઃ જૂ અને જુની पूर्व ऐ भने औ माने थे. व्याकरणं वेत्ति अधीते वा वैयाकरणः । नैयायिकः । स्वागमं वेत्ति अधीते वा सौवागमिकः । स्वः पदान्तात् प्राग् ऐदौत् ७।४।५ 3 मित् मने णित् तदिन ५२ ७ni, द्वार विगैरे शब्हाना य मने व पसा ऐ सने औ थाय छे. द्वारे नियुक्तो दौवारिकः। द्वारादेः ७।४६ ४ जङ्गल धेनु सने वलज उत्त२५६ सय मेव! शब्देना पू - ५४नी नित्य भने उत्त२५४नी वि४६षे वृद्धि थय 2. कुरुज. ङ्गलेषु भवः कौरुजङ्गल', कौरुजाङ्गलः । वैश्वधेनवः, वैश्वधेनवः। सौवर्णवलजः, सौवर्णवालजः । जङ्गल-धेनु-बलजस्य उत्तरपदस्य तु वा ७।४।२४ ५ हृद् भग भने सिन्धु उत्त२५६ होय मे। शहाना पू पहनी सने उत्त२५४नी वृद्धि थाय छे. सुहृदः भावः कर्म वा सौहार्दम् । ७-१-१७ (सौहृदम् ५९ थाय छे.) सुभगस्य भावः सौभाग्यम् । सक्तुसिन्धुषु भवः साक्तुसैन्धवः । हृद्-भग-सिन्धोः ७।४।२५

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506