Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
તદ્ધિત પ્રકરણ ૮ છાપર, ૪૬૮ २१ अन् मत नामना मन्त्५२१२॥हिनाट्य सिवाय य प्रत्यय
५२ छi, ५ यता नथी. मूर्धनि भवः मूर्धन्यः ।
अनोऽटये ये ७।४।५१ ૨૨ અન અંત નામના અંત્ય સ્વરાદિને મળુ પર છતાં, લેપ થત
नयी. सुत्वनोऽपत्यम् सौत्वनः। पर्वणि भवः पार्वणः । . अणि ७।४।५२ ૨૩ સંયોગથી ન હોય એવા દૃન અંત નામના અન્ય સ્વરાદિને
अण ५२ ७i, सो५ यता नथी. शङ्खिनोपत्यं शाविनः ।
संयोगादिनः ७।४।५३ ૨૪ અપદ નકારાન્ત નામના અન્ય સ્વરાદિને તદ્ધિત પર છતાં
सोप थाय छ. मेधाविनोऽपत्यम् मैधावः । अग्निशर्मणः आग्निशमिः । हस्तिनां समूहो हास्तिकम् । द्वयोरहनोः समाहारः द्वयहः । व्यहः ७-3-८८
नोऽपदस्य तद्धिते ७।४।६१ ૨૫ અપદ ઝરમન શબ્દના અન્ય સ્વરાદિને, વિકાર અર્થમાં
तरित ५२ ७di, वि८ सो५ थाय छे. अश्मनो विकारः
आश्मः आश्मनो वा । वाऽश्मनो विकारे ७।४।६३ ર૬ અપદ અવ્યય નામના અન્ય સ્વરને તદ્ધિત પર છતાં પ્રાયઃ . सो५ थाय छे. बहिर्जातो बाह्यः । बाहीकः । शश्वद् भवः शाश्वतिकः शाश्वतः महिसो५ थयो नथी, तथा 1-3-८०, ८८ इकण मने अण थयो छे.
प्रायोऽव्ययस्य ७।४।६५ ,२७ ईन अत् अट् सिवाय तक्षित ५२ ४ता म५६ अहन् ना • ना सो५ थाय छे. अहां समूह आह्नम् । १-२-२१

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506