Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
४९८ તદ્ધિત પ્રકરણ ૮
७४४१ १६ बहु ना ईयसु भने इमन् ५२ छता, भू थाय छे. भने'
प्रत्ययना इ १ न सो५ थाय छे. भूयान् । भूमा ।
भूलक चेवर्णस्य ७।४।४१ ૧૭ રવૃઢ વિગેરે શબ્દોના અન્તસ્થાદિ અવયવને લોપ અને
नामिना गु थाय छे. स्थूल, ४ । स्थवयति । स्थविष्ठः । स्थवीयान् । दूर, ४ । दवयति । दविष्ठः । दवीयान् । युवन् , x। यवयति । यविष्ठः । यवीयान् । हस्व, इसिमा ह्रसयति हसिष्ठः इसीयान् । विप्र, क्षेपिमा । क्षेपयति । क्षेषिष्ठः । क्षेपीयान् । क्षुद्र, क्षोदिमा । क्षोदयति । क्षोदिष्ठः । क्षोदीयान् । स्थूल-दूर-युव-हस्व-क्षिप्र-क्षुद्रस्याऽन्तस्थादेः गुणश्च
नामिनः ७।४।४२ ૧૮ પ્રત્યયને અને અન્ય સ્વરાદિ અવયવને લેપ થાય છે.
कर्तृमन्तमाचष्टे करयति । कर्तारमाचप्टे करयति । पटु, पटिमा। पटयति । पटिष्ठः । पटीगन् । लघु, लधिमा । लघयति । लघिष्ठः । लघीयान् । विमनस् , विमनिमा ।
त्रन्त्य-स्वरादेः ७१४१४३ ૧૯ એકસ્વરવાળા શબ્દના અન્ય સ્વરાદિ અવયવને લોપ થત
नथा. स्रग्विणमाचष्टे स्रजयति । स्रजिष्ठः । स्रजीयान् ७-४-३२ । श्रेष्ठः । श्रेयान् । ७-४-१८
नैकस्वरस्य ७४।४४ २० ईन प्रत्यय ५२ vdi, अध्वन् भने आत्मन् शहना अन्त्य
२१२।हिना सो५ यता नथी. ७-४-६१ अध्वानमलंगामी
अध्वनीनः । आत्मने हितः आत्मनीनः । ईनेऽध्यात्मनोः ७।४।४८

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506