Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
તદ્ધિત પ્રકરણ ૮
७४।२७ है जित् णित् तक्षित ५२ छतi. अनुशतिक विगैरे २०-होना
પૂર્વપદ અને ઉત્તરપદના સ્વરોમાં આદિસ્વરની વૃદ્ધિ थाय छे. अनुशतिकस्येदम् आनुशातिकम् । आधेनवम् । ऐहलौकिकः । पारलौकिकः । सार्वलौकिकः । सार्वभौमः । अनुशतिकादीनाम् ७।४।२७
७ णि इष्ठ भने ईयसु प्रत्यय ५२ छतiविन् भने मतु नो सो५ थाय छे. स्त्रग्विणमाचष्टे स्रजयति । अयमेषां स्रग्विणामतिशयेन स्रग्वी स्रजिष्ठः । अयमनयोः स्रजीयान् । त्वग्वन्तमाचष्टे त्वचयति । त्वचिष्ठः । त्वचीयान् । विन्-मतोः णीष्ठेयसौ लुप् ७।४।३२
अल्प माने युवन् ने कन् विधे थाय छे. कनयति । कनिष्ठः । कनीयान् । पक्षे अल्पयति । अल्पिष्टः । अल्पीयान् । यवयति । यविष्ठः। यवीयान् । ७-४-४२ अल्प-यूनोः कन् वा ७४।३३ & प्रशस्य नो श्र थाय छे. श्रयति ४-3-८२ । श्रेष्ठः । श्रेयान् ।
प्रशस्यस्य श्रः ७।४।३४ १० वृद्ध भने प्रशस्य न ज्य थाय छे. ज्ययति । ज्येष्ठः ।
वृद्धस्य च ज्य: ७।४।३५ २१ ज्य आशिया ईयसु नाई न आ याय छे. ज्यायान् ।
ज्यायान् ७।४।३६ १२ बाढ भने आन्तक नो साध भने नेद थाय छे. साधयति ।
साधिष्ठः। साधीयान् । नेदयति । नेदिष्ठः । नेदीयान् । बाढान्तिकयोः साधनेदौ ७।४।३७

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506