Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 495
________________ ४७० તાંદ્ધત પ્રકરણ ૮ ७४।६१ अह्ना निवृत्तम् आह्निकम् ४-४-१०५ अनीना-ऽदटयोऽतः ७।४।६६ २८ अ५६ विंशति शा ति ना, डित् प्रत्यय ५२ तi यो थाय छ. विंशत्या क्रीतः विंशकः । विंशतेः पूरणः विंशः। विंशतेः तेः डिति ७४६७ ૨૯ અપદ એ વર્ણન અને ફુ વર્ણન શબ્દના ૩ વર્ણન અને इ पण ना तक्षित ५२ छत सा५ थाय छे. दक्षस्यापत्यम् दाक्षिः । नाभरपत्यम् नामेयः । अवर्णवर्णस्य ७।४।६८ ३० कद्र भने पाण्डु सिवाय उपन्त श६॥ उपना एय ५२ तासाप थाय छे. कमण्डल्वा अपत्यम् कामण्डलेयः । अकद्र-पाण्ड्वोः उवर्णस्यैये ७।४।६९ । ૩૧ સ્વયંભૂ સિવાય અપદ ૩ વર્ણાન્ત શબ્દના ૩ વર્ણને તહિત ५२ छतां अव थाय छे. उपगोरपत्यम् औपगवः । अस्वयंभुवोऽव् ७।४।७० ३२ ऋ -1 उप-1 दोस् इसन्त भने उसन्त श६ तेमाल शश्वत् भने अकस्मात् सिवाय त् ॥२-1 Aथा ५२ २७ इक प्रत्ययन। इन लो५ थाय छे. मातुरागतम् मातृकम् । पैतृकम् । निषादका भवः नैषादकषुकः २-४-१०४ दोभ्याम् तरति दौष्कः । सपिः पण्यमस्य सार्पिष्कः । धनुः प्रहरणमस्य धानुष्कः । उदश्विता संस्कृतः मोदनः औदश्वित्कः । शकृता संसृष्टः पादः शाकृत्कः । शश्वत्: भवं शाश्वतिकम् । अकस्माद् भवम् आकस्मिकम् । ऋवर्गोवर्ण-दोसिसुसशश्वदकस्माचः इकस्येतो लुक ७४७१

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506