Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
४५३
तद्धित-प्रकरणम् ७ २७ पूजा-स्वतेः प्राक् टात् ७।३।७२ सुधूः २८ इच् युद्धे ७।३।७४ केशाकेशि २९ द्वि-दण्डयादिः ७।३।७५ द्विदण्डि प्रहर त ३० ऋक्-पूः-पथ्यपोऽत् ७३७६ अर्धर्चः । श्रीपुरम् ।
जलपथः । बह्वपम् ३१ धुरोऽनक्षस्य ७।३७७ राज्यधुरा ३२ सं-कटाभ्याम् (अक्ष्णः ) ७।३।८६ समक्षम् । कटाक्षः ३३ प्रति-परोऽनोरव्ययीभावात् ७।३।८७ प्रत्यक्षम् । परोक्षम् ३४ अनः ७।३।८८ उपराजम् ३५ नपुंसकाद् वा ७३।८९ उपचर्मम् , उपचर्म ३६ गिरि-नदी-पौर्णमास्याग्रहायण्यपञ्चम-वाद् वा
७३।९० अन्तर्गिरम्-गिरि ३७ शरदादेः ७।३।९२ प्रतिशरदम् ३८ च-वर्ग-द-प-हः (द्वन्द्वात् ) समाहारे ७।३।९८ वाक्त्वचम् ३९ द्विगोरनहोऽट् ७।३।९९ पञ्चतक्षी, पञ्चतक्षम् ४० गोस्तत्पुरुषात् ७।३।१०५ राजगवः । राजगवो ४१ राजन्-सखेः ७।३।१०६ देवराजः । राजसखः ४२ अह्नः ७।३।११६ परमाहः । पुण्याहम् ४३ सवांश-संख्या-ऽव्ययात् (अनश्च) ७।३।११८ सर्वाह्नः । ४४ संख्यातैक-पुण्य-वर्षा-दीर्घाच् च रात्ररत् ७।३।११९
पुण्यरात्र:

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506