________________
तद्धित-प्रकरणम् ७ १२ नाम्नः प्राग् बहु र्वा ७।३।१२ बहुपटुः । पटुकल्पः
१३ यावादिभ्यः कः ७।३।१५ यावकः १४ एकाद् आकिन् (कः) चासहाये ७।३।२७ एकाकी, एककः
१५ प्राग् नित्याद् कप् ७।३।२८ १६ त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक् ७।३।२९ १७ युष्मदस्मदोऽसो-भादि-स्यादेः ७।३।३० १८ अव्ययस्य को द् च ७।३।३१ १९ कुत्सिताऽल्पाऽज्ञाते ७।३।३३ अश्वकः पचतकि । सर्वके ।
त्वयका । उच्चकै । धकिद् २० वैकाद् द्वयोः निर्धार्ये डतरः ७।३।५२ एकतरः एकको
भवतोः पटुः २१ यत्-तत्-किमन्यात् ७।३।५३ यतरो भवतोः पटुः ततर
आगच्छतु २२ बहूनां प्रश्ने इतमश्च वा ७।३।५४ यतमो यतरो वा भवतां
पटुः ततमः ततरो वा आगच्छतु २३ वैकाद् ७।३।५५ एकतम एकको वा भवतां दण्डी
२४ समासाऽन्तः ७।३।६९ २५ न किमः क्षेपे ७।३७० किंधूः । किंसखा २६ न-तत्पुरुषात् ७।३७१ अधुरं शकटम्