Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
:४६० તદ્ધિત પ્રકરણ ૭ ७३।१५८ ५७ महिमा धनुष नौ धन्वन् थाय . शाङ्ग धनुरस्य
शार्ङ्गधन्वा ।
धनुषो धन्वन् ७।३।१५८ ५८ मीडिभi जाया न जानि थाय छ उमा जायाऽस्य
उमाजानिः ।
जायाया जानिः ७।३।१६४ ५८ इन् म तयाणा स्त्रीसिय माहिथीक [कच् ] थाय छे.
बहवो दण्डिनोऽस्यां बहुदण्डिका सेना । बहुस्वामिका पुरी । १-१-२१, २-१-८१. इनः (स्त्रियाम् ) कच् ७।३।१७० ६० ऋजरात नाम। तभ०४ ने नामाथी ऐ आस् आस् भने
आम् प्रत्ययो (१-४-२८) नित्य यता हाय मेवां नामा बने सात हाय मेवा मीडिया क [क] थाय छे. बहुकर्तृकः । बहुनदीको देशः । सवधूकः । २-४-१०५ ऋद्-नित्य-दितः ७३३१७१ ६१ न पछी अर्थ डाय मेवा माजीलियो क [कच ] थाय छे.
न विद्यतेऽर्थो यस्य तद् अनर्थकं वचः । नमोऽर्थाद् ७।३।१७४ १२ शेष-मा? 32413 मामीडिया वि४८ क [कच ] थाय छे.
वीरपुरुषको वीरपुरुषो ग्रामः । बहुस्वामि, वहुस्वामिकं नगरम् । सह कर्मणा वर्तते सकर्मकः, खकर्मा । सपक्षकः, सपक्षः। शेषाद् वा ७।३।१७५

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506