SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ :४६० તદ્ધિત પ્રકરણ ૭ ७३।१५८ ५७ महिमा धनुष नौ धन्वन् थाय . शाङ्ग धनुरस्य शार्ङ्गधन्वा । धनुषो धन्वन् ७।३।१५८ ५८ मीडिभi जाया न जानि थाय छ उमा जायाऽस्य उमाजानिः । जायाया जानिः ७।३।१६४ ५८ इन् म तयाणा स्त्रीसिय माहिथीक [कच् ] थाय छे. बहवो दण्डिनोऽस्यां बहुदण्डिका सेना । बहुस्वामिका पुरी । १-१-२१, २-१-८१. इनः (स्त्रियाम् ) कच् ७।३।१७० ६० ऋजरात नाम। तभ०४ ने नामाथी ऐ आस् आस् भने आम् प्रत्ययो (१-४-२८) नित्य यता हाय मेवां नामा बने सात हाय मेवा मीडिया क [क] थाय छे. बहुकर्तृकः । बहुनदीको देशः । सवधूकः । २-४-१०५ ऋद्-नित्य-दितः ७३३१७१ ६१ न पछी अर्थ डाय मेवा माजीलियो क [कच ] थाय छे. न विद्यतेऽर्थो यस्य तद् अनर्थकं वचः । नमोऽर्थाद् ७।३।१७४ १२ शेष-मा? 32413 मामीडिया वि४८ क [कच ] थाय छे. वीरपुरुषको वीरपुरुषो ग्रामः । बहुस्वामि, वहुस्वामिकं नगरम् । सह कर्मणा वर्तते सकर्मकः, खकर्मा । सपक्षकः, सपक्षः। शेषाद् वा ७।३।१७५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy