Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
તદ્ધિત પ્રકરણ ૭ શરૂારૂ૭ ૪૫૦ ५. न सु भने दुर्नी पछी प्रजा होय मेवा प्राहियी
अस् थाय छे. न विद्यन्ते प्रजा अस्य, अप्रजाः, अप्रजसौ, अप्रजसः । सुप्रजाः । दुष्प्रजाः । प्रजाया अस् ७।३।१३७ । ५१ न सु दुर तथा मन्द मने अल्प नी पछी मेधा खोय मेवा
पीडिथा अस् थाय छे. अमेघाः । मन्दमेघाः विगेरे. मन्दा-ऽल्पाच् च मेधायाः ७।३।१३८ પર ઘર્મ અંતે હેય એવા દ્વિપદ બહુવ્રીહિથી મન થાય છે,
समानो धर्मों यस्य स सधर्मा, सधर्माणौ, सधर्माणः । द्विपदाद् धर्माद् अन् ७।३।१४१ ५३ सु पूति उद् भने सुरभि नी पछी गुराम भान गन्ध
श६ :य सेवा माहिथी इ थाय छे. सुगन्धिः कायः ।'
सु-पूत्युत्-सुरभे र्गन्धाद् इद् गुणे ७।३।१४४ ५४ सु पूति उद् भने सुरभि २०६था ५२ २९६ आगन्तु.
(આહાર્ય) ગુણમાં વર્તમાન જ શબ્દાન્ત બહુવ્રીહિ. सभासयी इ [इत्] समासान्त विक्ष्ये थाय छे. सुगन्धि सुगन्धम् शरीरम् । उद्गन्धि उद्गन्धं पलम् । वाऽगन्तौ ७।३।१४५ ५५ २५८५ अ भा त भान गन्ध २०--1 मधुप्रीलिथी इत्.
समासान्त qि४८५ थाय छे. सूपस्य गन्धो-मात्राऽस्मिन् सूपगन्धि सूपगन्धं भोजनम् । वाऽल्पे ७३।१४६ ૫૬ ઉપમાન ની પછી ગુણમાં વર્તમાન જ શબ્દ હેય એવા
सीहिथी वि८ याय छे. उत्पलस्येव गन्धोऽस्य: उत्पलगन्धि, उत्पलगन्धम् मुखम् । वोपमानात् २१४७

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506