Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
૪૫૬
તન્દ્રિત પ્રકરણ ૭
७१३८८
३४ अन् सन्तवाणा अव्ययीभावथी अ थाय छे. राज्ञः समीपम् उपराजम् । आत्मनि अध्यात्मम् ।
अनः ७ ३८८
૩૫ અન્ અન્તવાળું નામ નપુસંક હોય તા વિકલ્પે આ થાય છે. उपचर्मम् । उपचर्म । अहः अहः प्रति प्रत्यहम् । प्रत्यहः नपुंसकाद् वा ७।३।८९
3 गिरि नदी पौर्णमासी आग्रहायणी अन्य सेवा भने પ ́ચમ સિવાય વચ્વ્યંજનાન્ત શબ્દ અન્તે હેાય એવા અવ્યયીભાવ સમાસથી આ વિકલ્પે થાય છે. अन्तर्गिरम् । अन्तर्गिरि । उपनदम् उपनदि । उपककुभम्, उपकप्६०
गिरि - नदी - पौर्णमास्याग्रहायण्यपञ्चम-वयद् वा ७ ३९० ૩૭/રાફિ અન્ત હોય એવા અવ્યયીભાવ સમાસથી અ થાય छे. शरदः समीपम् उपशरदम् । प्रतिशरदम् । ६. शरदादेः ७|३|९२
૩૮૬ વર્ષોં અને ર્ ર્ હૈં અન્તે હેય એવા સમાહાર દ્વન્દ્વધી अथाय छे. वाक्त्वम् । संपद्विपदम् । वाकत्विषम् । छत्रोपानहम् । च-वर्ग-द-व-हः (द्वन्द्वात् ) समाहारे ७।३।९८
2 अन्नन्त भने अहन्नन्त सभाबार द्विगुथी अ [अट् ] थाय छे. पञ्चानां तणाम् समाहारः पञ्चतक्षी, स्त्री. पञ्चतक्षम् न. सप्तानां अनाम् समाहारः सप्ताह : पु
द्वयोरनो:
समाहारः द्वयहः न. द्विगोरनहोटू ७|३|९९

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506