Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 479
________________ ૫૪ . તદ્ધિત પ્રકરણ ૭ શેરાવળ ૨૨ બહુની મધ્યમાં નિર્ધારવું હોય એવા અર્થમાં यत् तत् अने अन्य १५:था तथा किम् १७६था प्रश्न विषयमा डतम भने उतर वि८ थाय छे. यतमो यतरो वा भवतां पटुः ततमः ततरो वा आगच्छतु । कतमः कतरो वा भवतां पटुः ? । अन्यतमोऽन्यतरो वा भवतां पटुः। पक्षे-अक-यको भवतां पटुः सकः आगच्छतु । . कतमः कतरो वा भवतां देवदत्तः ? । प्रश्न किम् निमा ५९] १५२१५ . को भवतां देवदत्तः । बहूनां प्रश्ने डतमश्च वा ७।३५४ 03 एक श था डतम प्रत्यय विक्ष्ये थाय छे. एकतमो भवतां दण्डी । पक्षे एककः । अक ७-3-२८ वैकाद् ७।३।५५ ૨૪ અહીંથી આગળ જે પ્રત્યયે છે તે, સમાસના અન્ત એટલે અવયવ થાય છે. समासा-ऽन्तः ७।३।६९ ૨૫ નિંદામાં વર્તમાન શિન્ થી પર છે | વિગેરે શબ્દો तहत सभासथी समासान्त प्रत्यय यता नथी. का (कुत्सिता) धूः किंधूः ७-3-७६ । किंस खा ७-3-1०। न किमः क्षेपे १३७० २६ न-तत्पुरुष समासयो समासा-1 प्रत्यय यता नथी. न ऋक् अनृक् । अपन्थाः । अराजा । मसखा । नब्-तत्पुरुषात् ७।३७१ २७ - पून सु भने अति थी ५२२ ऋग विजेरे - तहत सभासथी ट ७-3-१२५ नी पडेगाना समासात प्रत्यय यते।

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506