Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
તદ્ધિત પ્રકરણ ૭
ગા૨ ૪૫૩
१६ त्याद्यन्त भने सर्वादि ना स्वशभां अन्त्य स्वरनी पूर्वे अक् प्रत्यय थाय छे. (कप् ने। अथवाह) ७-3-33 त्यादि - सर्वादेः स्वरेष्वन्त्यात् पूर्वोक् ७।३।२९ १७ साराहि ओअराहि भने भाराहि व
स्याद्यन्त युष्मद् અને અસ્મન્ ના સ્વરામાં અન્ય સ્વરની પૂર્વે અવ્ડ થાય છે. युष्मदस्मदोऽसोभादि- स्यादेः ७|३|३०
૧૮ અવ્યયના સ્વરોમાં અન્ય સ્વરની પૂર્વે અ” થાય છે અને अव्ययना अन्त्य क् नो द् थाय छे. ७-3-33 अव्ययस्य को द् च ७।३।३१
૧૯ કુત્સિત, અલ્પ અને અજ્ઞાત અમાં, ઉપર કહ્યા પ્રમાણે कप् विगेरे प्रत्यय थाय छे.
(१) कुत्सितोऽल्पोऽज्ञातो वाश्वः अश्वकः । गर्दभकः । (२) कुत्सितमल्पमज्ञातं वा पचति पचतकि । सर्वके । विश्वके । सर्वस्मै । विश्वकस्मै 1
1
( 3 ) त्वयका । मयका । त्वयकि । मयकि । पशु युष्मकासु । युवकयोः । आवकयोः । युवकाभ्याम् । अस्मकाभिः । (४) कुत्सितमल्पमज्ञातं वा उच्चैः उच्चकैः । नीचकैः । धिक् धकिद् । पृथक्-पृथकद् । कुत्सिता - ऽल्पा- ज्ञा ७।३।३३
૨૦ ‘બેની મધ્યમાં નિર્ધારવું હેાય એવા અમાં, एक शहथा विये अतर [इतर] थाय छे. एकतरो भवतोः पटुः पक्षे - एकको भवतोः पटुः | अक् ७-३-२७ वैकाद् द्वयोः निर्धार्ये डतरः ७।३।५२
२१ यत् तत् किम् भने अन्य शब्दथी इतर थाय छे. यतरो भवतोः पटुः ततर भागच्छतु । कतरः । अन्यतरः । यत् - तत् किमन्यात् ७ ३।५३

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506