________________
તદ્ધિત પ્રકરણ ૭
ગા૨ ૪૫૩
१६ त्याद्यन्त भने सर्वादि ना स्वशभां अन्त्य स्वरनी पूर्वे अक् प्रत्यय थाय छे. (कप् ने। अथवाह) ७-3-33 त्यादि - सर्वादेः स्वरेष्वन्त्यात् पूर्वोक् ७।३।२९ १७ साराहि ओअराहि भने भाराहि व
स्याद्यन्त युष्मद् અને અસ્મન્ ના સ્વરામાં અન્ય સ્વરની પૂર્વે અવ્ડ થાય છે. युष्मदस्मदोऽसोभादि- स्यादेः ७|३|३०
૧૮ અવ્યયના સ્વરોમાં અન્ય સ્વરની પૂર્વે અ” થાય છે અને अव्ययना अन्त्य क् नो द् थाय छे. ७-3-33 अव्ययस्य को द् च ७।३।३१
૧૯ કુત્સિત, અલ્પ અને અજ્ઞાત અમાં, ઉપર કહ્યા પ્રમાણે कप् विगेरे प्रत्यय थाय छे.
(१) कुत्सितोऽल्पोऽज्ञातो वाश्वः अश्वकः । गर्दभकः । (२) कुत्सितमल्पमज्ञातं वा पचति पचतकि । सर्वके । विश्वके । सर्वस्मै । विश्वकस्मै 1
1
( 3 ) त्वयका । मयका । त्वयकि । मयकि । पशु युष्मकासु । युवकयोः । आवकयोः । युवकाभ्याम् । अस्मकाभिः । (४) कुत्सितमल्पमज्ञातं वा उच्चैः उच्चकैः । नीचकैः । धिक् धकिद् । पृथक्-पृथकद् । कुत्सिता - ऽल्पा- ज्ञा ७।३।३३
૨૦ ‘બેની મધ્યમાં નિર્ધારવું હેાય એવા અમાં, एक शहथा विये अतर [इतर] थाय छे. एकतरो भवतोः पटुः पक्षे - एकको भवतोः पटुः | अक् ७-३-२७ वैकाद् द्वयोः निर्धार्ये डतरः ७।३।५२
२१ यत् तत् किम् भने अन्य शब्दथी इतर थाय छे. यतरो भवतोः पटुः ततर भागच्छतु । कतरः । अन्यतरः । यत् - तत् किमन्यात् ७ ३।५३