________________
४५२
તદ્ધિત પ્રકરણ ૭ ७३।१० १० प्रशस्त संभा त्याद्यन्त था भने नामयी रूप [रूपप्]
प्रत्यय याय छे. प्रशस्तं पचति पचतिरूपम् । प्रशस्तो वैयाकरणो वैयाकरणरूपः । पण्डितरूपः । त्यादेश्व प्रशस्ते रूपप् ७।३।१० ईषदसमाप्त (08-माधु असमास) अभा, तमप विगरे अन्ते नथा मेत्याद्यन्त था भने नामथा कल्पप देश्यप भने देशीयर थाय छे. प, छत् छे. ईषदसमाप्तं पचति पचतिकल्पम् । पचतिदेश्यम् पचतिदेशीयम् । ईषदसमाप्तः पटुः पटुकल्पः । पटुदेश्यः । पटुदेशीयः। पूरेपूरे। पटु नयी-थो31 माछ। छ-५४ वा छे.
अतमबादेः ईषदसमाप्ते कल्पप्-देश्यप्-देशीयर ७।३।११ १२ नाभा पूर्व बहु प्रत्यय १ि४८ थाय छे.
ईषदसमाप्तः पटुः बहुपटुः । बहुगुडो द्राक्षा । बहुचन्द्रो मुखम् । बहुभुक्तम् पक्षे पटुकल्पः ४. ५४ ।
नाम्नः प्राग् बहु र्वा ७।३।१२। १३ स्वार्थ भा यावादि शहाथी क प्रत्यय थाय छे. याव
मजतो. याव एव यावकः । भिक्षुरेव भिक्षुकः । त्यादि
यावादिभ्यः कः ७।३।१५।। १४ असहाय अमां, एक ०-६ आकिन् भने क प्रत्यय
याय छे. एकाकी। एककः मेसो-भागे साथे न य तेवो. एकाद् आकिन् (क:) चा-ऽसहाये ७।३।२७
१५ हवे भागात (७-3-५८ नी पनि.) अर्थाभां,
नामथी क [क] प्रत्यय थाय छ. ७-3-33 प्राग् नित्याद् कप् ७।३।२८