________________
તદ્ધિત પ્રકરણ ૭ છારા ૪૫૧ छ. ४-अतिशय. सर्वे इमे शुक्लाः अयमेषां प्रकृष्टः शुक्लः शुक्लतमः । प्रकृष्टे तमप् ७।३।५ બે માં-પ્રકૃષ્ટ અર્થમાં અને વિભાગ કરવા ગ્ય પ્રકૃષ્ટ अर्थभां नामथा तरप थाय छे. द्वाविमौ पटू अयमनयोः प्रकृष्टः पटुः पटुतरः । सांकाश्यकेभ्यः पाटलिपुत्रका प्रकृष्टा आढया आढयतराः । २-२-१०४ तयो वि(विभज्ये) च तरप ७।३।६ ७ स्वार्थमा पयित् तरप थाय छे. अभिन्नमेव अभिन्न
तरकम् । स्वार्थ भांक ७-3-१५ क्वचित् स्वार्थे ७।३७ ८ किं तथा त्याद्यन्त, एकारान्त सने अव्यय शब्था ५२
२हेस तमप् भने तरप् प्रत्ययना सतना आम् थाय छे. तमप सने तरप सत्य-द्रव्यमा वतता न य तो. इदमनयोः अतिशयेन किं पचति किंतरां पचति । इदमेषामतिशयेन किं पचति किंतमां पचति । त्याद्यन्त था ५४ तरप तमप थाय छे-द्वाविमौ पचतः अयमनयोरतिशयेन पचति पचतितराम् । सर्वे इमे पचन्ति अयमेषां प्रकृष्टं पचति पचतितमाम् । पूर्वाहेतराम् भुङ्क्ते । पूर्वाह्वेतमाम् भुङ्क्ते । नितराम् । नितमाम् । सुतराम् सुतमाम् । किं-त्याये-ऽव्ययाद् असत्त्वे तयोः अन्तस्याऽऽम् ७।३।८ ૯ જે શબ્દનું પ્રવૃત્તિનિમિત્ત ગુણ હોય, તેવા શબ્દથી તમે
मन तरप नाममा विख्ये इष्ठ मन ईयसु थाय छे. अयमेषामतिशयेन पटुः पटिष्ठः । पटुतमः । अयमनयोर तिशयेन पटुः पटीयान् । पटुतरः । गुणा-ऽङ्गाद् वेष्ठेयस ७.३९