________________
તદ્ધિત પ્રકરણ ૭ પ્રકૃત વિગેરે અર્થોમાં પ્રત્યયો અને સમાસાત પ્રત્યે १ प्रकृत (प्रचुर अथवा प्रधान) अर्थमा भान नामया
स्थ मा मयट् थाय छे. अन्न प्रकृतम् अन्नमयम् प्रयु२ सन्न अथवा प्रधान मन । घृतमयम् । दधिमयम् । प्रकृते मयट् ७।३।१ २ प्रकृत म मा त भान नामयी मस्मिन् अर्थमा मयट
थाय छे. अन्न प्रकृतमस्मिन् अन्नमयम् भोजनम् । अपूपमयं पर्व । वटकमयी यात्रा।
अस्मिन् ७।३।२ 3 प्रकृते सने अस्मिन् से मे विषयमा मवयनमा
વર્તમાન નામથી સમૂહવત પ્રત્યય થાય છે. અને મય प्रत्यय थाय छे. अपूपाः प्रकृताः आपूपिकम् । अपूपमयम् । मौदकिकम् । मोदकमयम् । शाकुलिकम् । शष्कुलिमयम् । धैनुकम् । धेनुमयम् । अपूपाः प्रकृता अस्मिन् आपूपिकम् , अपूपमयम् पर्व । मौदकिकी, मोदकमयी पूजा । गणिकाः प्रकृता यस्यां यात्रायां गाणिक्या गणिकामयी यात्रा (१-२-१४, १५, १७) अश्वीया अश्वमयी यात्रा । १-२-१६ तयोः समूहवच च बहुषु ७३३ ४ निन्ध अर्थमा, भान नामी स्वार्थ भां पाश [पाशप्]
थाय छ. निन्द्यो वैयाकरणः वैयाकरणपाशः। छान्दसपाशः । निन्द्ये पाशप् ७।३।४ ૫ પ્રકૃષ્ટ અર્થમાં (પ્રકર્ષવત અર્થમાં) નામથી તમન્ થાય