________________
तद्धित-प्रकरणम् ६ ७९ डाच्यादौ ७।२।१४९ पटपटा करोति ८० बहल्पार्थात् कारकाद् इष्टा-ऽनिष्टे शस् ७।२।१५०
बहुशो ददति । अल्पश आगच्छति ८१ संख्यैकार्थाद्वीप्सायां शस् ७।२।१५१ एकशो ददाति ।
माषशो देहि
८२ वर्णा-ऽव्ययात् स्वरूपे कारः ७।२।१५६ अकारः। ओंकारः ८३ रादेफः ७।२।१५७ रेफः, रकारः ८४ नाम-रूप-भागाद् धेयः ७।२।१५८ नामधेयम् ८५ मर्तादिभ्यो यः ७।२।१५९ मर्त्यः । सूर्यः ८६ नवाद् ईन-तन-त्नं च नू चाऽस्य ।२।१६० नवीनम् ८७ प्रात् पूराणे नश्च ७।२।१६१ प्रणम् । प्रीणम् । प्रतनम्। प्रत्नम् ८८ देवात् तल् ७।२।१६२ देवता ८९ भेषजादिभ्यः ट्यण् ७।२।१६४ भैषज्यम् । आनन्त्यम् ९० प्रज्ञादिभ्यो ऽण् ७।२।१६५ प्राज्ञः । प्राज्ञो कन्या ९१ कर्मणः संदिष्टे ७।२।१६७ कार्मणं करोति ९२ वाच इकण ७।२।१६८ वाचिकम् कथयति ९३ विनयादिभ्यः ७।२।१६९ वैनयिकम् । सामयिकम् ९४ उपायाद् इस्त्रश्च ७।२।१७० औपयिकम् ९५ मृदः तिक् ७।२।१७१ मृत्तिका ९६ स-स्नौ प्रशस्ते ७।२।१७२ मृत्सा, मृत्स्ना