Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 475
________________ તદ્ધિત પ્રકરણ ૭ પ્રકૃત વિગેરે અર્થોમાં પ્રત્યયો અને સમાસાત પ્રત્યે १ प्रकृत (प्रचुर अथवा प्रधान) अर्थमा भान नामया स्थ मा मयट् थाय छे. अन्न प्रकृतम् अन्नमयम् प्रयु२ सन्न अथवा प्रधान मन । घृतमयम् । दधिमयम् । प्रकृते मयट् ७।३।१ २ प्रकृत म मा त भान नामयी मस्मिन् अर्थमा मयट थाय छे. अन्न प्रकृतमस्मिन् अन्नमयम् भोजनम् । अपूपमयं पर्व । वटकमयी यात्रा। अस्मिन् ७।३।२ 3 प्रकृते सने अस्मिन् से मे विषयमा मवयनमा વર્તમાન નામથી સમૂહવત પ્રત્યય થાય છે. અને મય प्रत्यय थाय छे. अपूपाः प्रकृताः आपूपिकम् । अपूपमयम् । मौदकिकम् । मोदकमयम् । शाकुलिकम् । शष्कुलिमयम् । धैनुकम् । धेनुमयम् । अपूपाः प्रकृता अस्मिन् आपूपिकम् , अपूपमयम् पर्व । मौदकिकी, मोदकमयी पूजा । गणिकाः प्रकृता यस्यां यात्रायां गाणिक्या गणिकामयी यात्रा (१-२-१४, १५, १७) अश्वीया अश्वमयी यात्रा । १-२-१६ तयोः समूहवच च बहुषु ७३३ ४ निन्ध अर्थमा, भान नामी स्वार्थ भां पाश [पाशप्] थाय छ. निन्द्यो वैयाकरणः वैयाकरणपाशः। छान्दसपाशः । निन्द्ये पाशप् ७।३।४ ૫ પ્રકૃષ્ટ અર્થમાં (પ્રકર્ષવત અર્થમાં) નામથી તમન્ થાય

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506