Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
तद्धित ५४२११७२।१२० ४४१
दक्षिणाहि रमणीयम् । “ग्रामाद दक्षिणा दक्षिणाहि वसति । दक्षिण श- समां वरात नथी.
आ-ऽऽही दूरे ७।२।१२० ७२ उत्तर शथी आ भने आहि विपे थाय छे. उत्तरा ।
उत्तराहि । पक्षे उत्तरतः। उत्सरात् ।
वोत्तरात् ७।२।१२१ ૭૩ અદ્ભર (નજીક) પ્રથમા-સપ્તશ્યન્ત રિા શબ્દથી ઘન થાય
छ. अस्माद् अदूरा पूर्वा दिग रमणीया देशः कालो वा पूर्वणास्य रमणीयम् वसति । मेव अपरेण । दक्षिणेन । उत्तरेण । अधरेण । २-२-११७
अदूरे एनः ७।२।१२२ ७४ अञ्च सन्तवाण थी धा मने एन ७-२-१२२
પ્રત્યયને લેપ થાય છે. અને લેપ થયા પછી સ્ત્રી પ્રત્યયને ५६५ से५ थाय छे. प्राची दिग् दूरादूरा वा रमणीया देशः कालो वा प्राग् रमणीयम् प्रागागतः । प्राग वसति ।
लुब अश्वेः ७।२।१२३ ७५ आत् ५२ छत अपर न पश्च माहेश ५५ छे. पश्चात् ।
पश्चोऽपरस्य दिपूर्वस्य चाति ७।२।१२४
७६ कृ तभा भू सने अस् धातु साथैना योगम भ मने
કર્તાથી “પહેલાં તે નથી તેનું તે થવું ગમ્ય હોય ત્યારે ? [च्चि] प्रत्यय थाय छे. प्राग् अशुक्ल शुक्लं करोति शुक्लीकरोति पटम् । ,, अशुक्लः शुक्लो भवति शुक्लीभवति पटः ।
,,, शुक्लः स्यात् शुक्लीस्यात् पटः । कृ-वस्तिभ्या कर्म-कर्त्तभ्यांप्रागतत्-तत्वे चिः ७।२।१२६

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506